ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page497.

5. Pañcamavagga 298. 1. Kumārakassapattheragāthāvaṇṇanā aho buddhā aho dhammāti āyasmato kumārakassapattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ pāpuṇi. "kulagehe"ti pana aṅguttaraṭṭhakathāyaṃ 1- vuttaṃ. So satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tadanurūpāni puññāni karonto kassapassa bhagavato kāle samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe seṭṭhi- dhītāya kucchimhi paṭisandhiṃ gaṇhi. Sā kira kumārikākāleyeva pabbajitukāmā hutvā mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ 2- gatāpi gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā 3- tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhinibhāvaṃ 4- disvā bhikkhuniyo devadattaṃ pucchiṃsu, so "assamaṇī"ti āha. Puna dasabalaṃ pucchiṃsu. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya vinicchanto 5- "pure laddho gabbho, pabbajjā arogā"ti āha. Satthā "suvinicchitaṃ adhikaraṇan"ti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadikosalo posesi, "kassapo"ti cassa nāmaṃ akaṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā bhagavatā "kassapaṃ pakkosatha, idaṃ phalaṃ vā @Footnote: 1 mano.pū. 1/217 kumārakassapattheravatthu 2 Sī. patikulaṃ 3 i. ārocetvā @4 i. gabbhinivaṇṇaṃ 5 cha.Ma. vinicchinanto

--------------------------------------------------------------------------------------------- page498.

Khādanīyaṃ 1- vā kassapassa dethā"ti vutte "katarakassapassā"ti. "kumārakassapassā"ti. Evaṃ gahitanāmattā rañño 2- posāvanikaputtattā ca vuḍḍhakālepi kumārakassapotveva paññāyittha. So pabbajitakālato paṭṭhāya vipassanāya ceva kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbatto mahābrahmā "vipassanāya mukhaṃ dassetvā maggaphalappattiyā 3- upāyaṃ karissāmī"ti pañcadasa pañhe abhisaṅkharitvā andhavane vasantassa therassa "ime pañhe satthāraṃ puccheyyāsī"ti ācikkhitvā gato. So te pañhe bhagavantaṃ pucchi. Bhagavāpissa byākāsi. Thero satthārā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gaṇhāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "ito satasahassamhi kappe uppajji nāyako sabbalokahito dhīro 5- padumuttaranāmako. Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū divāvihāraṃ vicaraṃ addasaṃ lokanāyakaṃ. Catusaccaṃ pakāsentaṃ bodhayantaṃ sadevakaṃ 6- sasāvakaṃ cittakathikaṃ 7- vaṇṇayantaṃ mahājane. 8- Tadā muditacittohaṃ nimantetvā tathāgataṃ nānārattehi vatthehi alaṅkaritvāna maṇḍapaṃ. Nānāratanapajjotaṃ sasaṃghaṃ bhojayiṃ tahiṃ bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ. Nānācittehi pupphehi pūjayitvā sasāvakaṃ nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. @Footnote: 1 i. odanīyaṃ 2 Sī.,Ma. raññā 3 Ma. maggaphaluppattiyā 4 khu.apa. 33/125/194 @ kumārakassapattherāpadāna (syā) 5 cha.Ma. vīro 6 Ma. sadevakaṃ samārakaṃ @7 cha.Ma. vicittakathikānaggaṃ 8 Sī. vaṇṇayanti mahājanā

--------------------------------------------------------------------------------------------- page499.

Tadā munivaro āha karuṇekarasāsayo passathetaṃ dijavaraṃ padumānanalocanaṃ. Pītipāmojjabahulaṃ samuggatatanūruhaṃ hāsāvahaṃ visālakkhaṃ 1- mama sāsanalālasaṃ. Patitaṃ pādamūle me ekāvatthasumānasaṃ esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito kumārakassapo nāma hessati satthu sāvako. Vicittapupphadussānaṃ ratanānañca vāhasā vicittakathikānaṃ so aggataṃ pāpuṇissati. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Paribbhamaṃ bhavābhave 2- raṅgamajjhe yathā naṭo sākhamigatrajo hutvā migiyā kucchimokkamiṃ. Tadā mayi kucchigate vajjhavāro upaṭṭhito sākhena cattā me mātā nigrodhaṃ saraṇaṃ gatā. Tena sā migarājena maraṇā parimocitā pariccajitvā sapāṇaṃ mamevaṃ ovadī tadā. Nigrodhameva seveyya na sākhamupasaṃvase nigrodhasmiṃ mataṃ seyyo yañce sākhasmi 3- jīvitaṃ. @Footnote: 1 Sī. hāsādikaṃ visālakkhaṃ,cha.Ma. hāsamhitavisālakkhaṃ 2 Sī. bhavākāse 3 cha.Ma. sākhamhi

--------------------------------------------------------------------------------------------- page500.

Tenānusiṭṭhā migayūthapena 1- ahañca mātā ca tathetare ca āgamma rammaṃ tusitādhivāsaṃ gatā pavāsaṃ sagharaṃ yatheva. Puno kassapavīrassa atthamentamhi sāsane āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. Idānāhaṃ rājagahe jāto seṭṭhikule ahuṃ 2- āpannasattā 3- me mātā pabbaji anagāriyaṃ. Sagabbhaṃ taṃ viditvāna devadattamupānayuṃ so avoca vināsetha pāpikaṃ bhikkhuniṃ imaṃ. Idānipi munindena jinena anukampitā sukhinī jananī 4- mayhaṃ mātā bhikkhunupassaye. Taṃ viditvā mahīpālo kosalo maṃ aposayi kumāraparihārena nāmenāhañca kassaPo. Mahākassapamāgamma ahaṃ kumārakassapo vammikasadisaṃ kāyaṃ sutvā buddhena desitaṃ. Tato cittaṃ vimucci me anupādāya sabbaso pāyāsiṃ damayitvāhaṃ etadaggamapāpuṇiṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā cittakathikabhāvena satthārā etadagge ṭhapito attano paṭipattiṃ paccavekkhitvā ratanattayaguṇavibhāvanamukhena aññaṃ byākaronto:- [201] "aho buddhā aho dhammā aho no satthu sampadā @Footnote: 1 Sī. migayūthamenaṃ 2 Sī. ahu 3 Sī. āpannagabbhā 4 cha.Ma. ajanī

--------------------------------------------------------------------------------------------- page501.

Yattha etādisaṃ dhammaṃ sāvako sacchikāhiti. [202] Asaṅkheyyesu kappesu sakkāyādhigatā ahu 1- tesamayaṃ pacchimako carimoyaṃ samussayo jātimaraṇasaṃsāro natthi dāni punabbhavo"ti gāthādvayaṃ abhāsi. Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ navalokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo. Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ 2- anavasesakilesakkhayāvahaṃ santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇa- 3- visesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampatti- kittaneneva hi saṃghasuppaṭipatti kittitā hotīti. Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attūpanāyikaṃ katvā dassento "asaṅkheyyesū"ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu mahākappesu. Sakkāyāti paccupādānakkhandhā. Te hi paramatthato vijjamānadhamma- samūhatāya "sakkāyā"ti vuccanti. Ahūti nivattanūpāyassa 4- anadhigatattā anapagatā ahesuṃ. Tesamayaṃ pacchimako, carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tatoeva carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho. Kumārakassapattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ahū 2 i.....bhisaññā.... 3 Sī.,i. evaṃ vividha... @4 Sī.,i. vuttarūpā yassa


             The Pali Atthakatha in Roman Book 32 page 497-501. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11110&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11110&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=298              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6110              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]