ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   301. 4. Mogharājattheragāthāvaṇṇanā
      chavipāpaka cittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto
paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇa-
māṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṃghaparivutaṃ
gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā
"yāvatā rūpino sattā"tiādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā
madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.
      So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle
kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena
pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassa-
sahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento
imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo

--------------------------------------------------------------------------------------------- page507.

Bāvarībrāhmaṇassa 1- santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ paṇṇarasamo hutvā pañhe pucchitvā pañhavissajjanapariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "atthadassī tu bhagavā sayambhū aparājito bhikkhusaṃghaparibyūḷho rathiyaṃ paṭipajjatha. Sissehi samparivuto 3- gharamhā abhinikkhamiṃ nikkhamitvānahaṃ tattha addasaṃ lokanāyakaṃ. Abhivādetvāna 4- sambuddha sire katvāna añjaliṃ sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. Yāvatā rūpino sattā arūpī vā asaññino sabbe te tava ñāṇamhi anto honti samogadhā. Sukhumacchikajālena udakaṃ yo parikkhipe ye keci udake pāṇā antojāle bhavanti te. Yesañca cetanā atthi rūpino ca arūpino sabbe te tava ñāṇamhi anto honti samogadhā. Samuddharasimaṃ lokaṃ andhakārasamākulaṃ tava dhammaṃ suṇitvāna kaṅkhāsotaṃ taranti te. 5- Avijjānivuto loko andhakārena otthaṭo 5- tava ñāṇamhi jotante andhakārā padhaṃsitā. Tuvaṃ cakkhūsi sabbesaṃ mahātamapanūdano tava dhammaṃ suṇitvāna nibbāyissati 6- bahujjano. @Footnote: 1 Sī.,i. bāvāriYu...., Ma. bāvariYu..... 2 khu.apa. 32/64/124 mogharājattherāpadāna @3 Sī. sissehi ca parivuto 4 cha.Ma. abhivādiya 5-5 cha.Ma. avijjānivute loke, @ andhakārena otthaṭe 6 cha.Ma. nibbāyati

--------------------------------------------------------------------------------------------- page508.

Puṭakaṃ pūrayitvāna madhukhuddamaneḷakaṃ ubho hatthehi paggayha upanesiṃ mahesino. Paṭiggaṇhi mahāvīro sahatthena mahā isi bhuñjitvā tañca sabbaññū vehāsaṃ nabhamuggami. 1- Antalikkhe ṭhito satthā atthadassī narāsabho mama cittaṃ pasādento imā gāthā abhāsatha. Yenidaṃ thavitaṃ ñāṇaṃ buddhaseṭṭho ca thomito tena cittappasādena duggatiṃ so na gacchati. Catusaṭṭhiñca 2- khattuṃ so devarajjaṃ karissati padesarajjaṭṭhasataṃ 3- vasudhaṃ āvasissati. Pañceva satakkhattuñca cakkavattī bhavissati padesarajjaṃ asaṅkheyyaṃ mahiyā kārayissati. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū gotamassa bhagavato sāsane pabbajissati. Gambhīraṃ nipuṇaṃ atthaṃ ñāṇena vicinissati mogharājāti 4- nāmena hessati satthu sāvako. 5- Tīhi vijjāhi sampanno katakicco anāsavo 5- gotamo satthavāhaggo etadagge ṭhapessati. Hitvā mānusakaṃ yogaṃ chetvāna bhavabandhanaṃ sabbāsave pariññāya viharāmi anāsavo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ 6- rajanalūkhanti visesena 7- tividhenapi @Footnote: 1 Ma. vihāsi nagamuddhani 2 cha.Ma. catuddasañca 3 cha.Ma. pathabyā rajjaṃ aṭṭhasataṃ @4 Sī. mogharājoti 5-5 cha.Ma. tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ @6 Ma. sibbanalūkhaṃ 7 Sī. rajanalūkhantiādinā vasena, i.,Ma. savisesaṃ

--------------------------------------------------------------------------------------------- page509.

Lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi. Aparabhāge purimakammappaccayā parihārassa akaraṇato therassa sarīre daddupīḷakādīni uppajjitvā vaḍḍhiṃsu. So "senāsanaṃ dussatī"ti hemantepi magadhakkhettesu palāla- santhārāni attharitvā seti. 1- Taṃ ekadivasaṃ upaṭṭhānaṃ upasaṅkamitvā 2- vanditvā ekamantaṃ nisinnaṃ satthā 3- paṭisanthāravasena paṭhamagāthāya pucchi:- [207] "../../bdpicture/chavivipāpaka cittabhaddaka mogharāja satataṃ samāhito hemantikasītakālarattiyo bhikkhu tvaṃsi kathaṃ karissasī"ti. 3- Tattha chavipāpakāti daddukacchupīḷakāhi 4- bhinnacchavibhāvato hīnacchavika duṭṭhacchavika. 5- Cittabhaddakāti anavasesakilesappahānena brahmavihārasevanāya ca bhaddacitta sundaracitta. Mogharājāti tassa ālapanaṃ. Satataṃ samāhitoti aggaphalasamādhinā niccakālaṃ abhiṇhaṃ samāhitamānaso. Hemantikasītakālarattiyoti hemantasamaye sītakālarattiyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. "hemantikā sītakālarattiyo"tipi pāli. Tattha hemantikāti hemantogadhā hemantapariyāpannāti attho. Bhikkhu tvaṃsīti bhikkhu ko tvaṃ asi, evaṃbhūto paresu tava senāsanaṃ katvā adentesu saṃghikaṃ ca senāsanaṃ apavisanto. Kathaṃ karissasīti yathāvutte sītakāle kathaṃ attabhāvaṃ pavattesīti satthā pucchi. Evaṃ pana puṭṭho thero satthu tamatthaṃ kathento:- [208] "sampannasassā magadhā kevalā iti me sutaṃ palālacchannako seyyaṃ yathaññe sukhajīvino"ti gāthamāha. Tattha sampannasassāti nipphannasassā. 6- Magadhāti magadharaṭṭhaṃ vadati. Magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena "magadhā"tveva @Footnote: 1 Sī.,i. vasati 2 i. upagantvā 3-3 cha.Ma. paṭisanthāravasena "../../bdpicture/chavipāpakā"tiādinā @ paṭhamagāthāya pucchi 4 Sī.,i. daddukaṇḍupīḷakāhi 5 Sī. ducchavika @6 Sī. nipphannasassā paripakkasassā

--------------------------------------------------------------------------------------------- page510.

Bahuvacanena 1- vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukha- jīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā 2- sundarehi attharaṇa- pāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ 3- sayiṃ, seyyaṃ kappesinti attano yathālābhasantosaṃ vibhāveti. Mogharājattheragāthāvaṇṇanā -----------


             The Pali Atthakatha in Roman Book 32 page 506-510. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6001              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6132              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6132              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]