ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page513.

303. 6. Cūḷakattheragāthāvaṇṇanā nadanti morā susikhā supekhuṇāti āyasmato cūḷakattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso chattapāṇiphalaṃ 1- adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā cūḷakoti laddhanāmo vayappatto dhanapāladamane satthari laddhappasādo pabbajitvā samaṇadhammaṃ karonto indasālaguhāyaṃ vasati, so ekadivasaṃ guhādvāre nisinno magadhakkhettaṃ olokesi. Tasmiṃ khaṇe pāvusakālamegho gambhīra- madhuranigghoso satapaṭalasahassapaṭalo añjanasikharasannikāso 2- nabhaṃ pūretvā pavassati, mayūrasaṅghā ca meghagajjitaṃ sutvā haṭṭhatuṭṭhā kekāsaddaṃ muñcitvā 3- tattha tattha padese naccantā vicaranti. Therassapi āvāsagabbhe meghavātaphassehi 4- apagataghammattā passaddhakarajakāye 5- kallataṃ patte utusappāyalābhena cittaṃ ekaggaṃ ahosi, kammaṭṭhānavīthiṃ otari, so taṃ ñatvā kālasampadādikittanamukhena attānaṃ bhāvanāya ussāhento:- [211] "nadanti morā susikhā supekhuṇā sunīlagīvā sumukhā sugajjino susaddalā cāpi mahāmahī ayaṃ subyāpitambu suvalāhakaṃ nabhaṃ. @Footnote: 1 cha.Ma. chattapaṇṇiphalaṃ 2 Sī. ajjuṇa... 3 i. muñcantā @4 Sī., i. āvāsagabbhehi meghavātasamphassehi 5 Sī. passaddhe karajakāye

--------------------------------------------------------------------------------------------- page514.

[212] Sukallarūpo sumanassa jhāyitaṃ 1- sunikkamo sādhu subuddhasāsane susukkasukkaṃ nipuṇaṃ sududdasaṃ phusāhi taṃ uttamamaccutaṃ padan"ti dve gāthā abhāsi. Tattha nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjinoti ete 2- matthake uṭṭhitāhi sundarāhi sikhāhi 3- samannāgatattā susikhā, nānāvaṇṇehi anekehi sobhaṇehi bhaddakapiñchehi 4- samannāgatattā supekhuṇā, rājīvavaṇṇasaṅkāsāya 5- sundarāya nīlavaṇṇāya gīvāya samannāgatattā sunīlagīvā, sundaramukhatāya sumukhā, manuññavāditāya 6- sugajjino, morā sikhaṇḍino chajjasaṃvādī kekāsaddaṃ muñcantā nadanti ravanti. Susaddalā cāpi mahāmahī ayanti ayañca mahāpaṭhavī susaddalā sundaraharitatiṇā. Subyāpitambūti abhinavavuṭṭhiyā tahaṃ tahaṃ vissandamānasalilatāya suṭṭhu byāpitajalā vitatajalā. "susukkatambū"tipi 7- pāṭho, suvisuddhajalāti attho. Suvalāhakaṃ nabhanti idañca nabhaṃ ākāsaṃ nīluppaladalasannibhehi samantato pūretvā ṭhitehi sundarehi valāhakehi meghehi suvalāhakaṃ. Sukallarūpo sumanassa jhāyitanti idāni utusappāyalābhena suṭṭhu kallarūpo kammaniyasabhāvo tvaṃ, 8- nīvaraṇehi anajjhāruḷhacittatāya sundaramanassa 9- yogāvacarassa yaṃ ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyitaṃ. 10- Sunikkamo .pe. Accutaṃ padanti evaṃ jhāyanto ca sādhu subuddhassa sammāsambuddhassa sāsane sundaranikkamo hutvā suparisuddhasīlatāya susukkaṃ, visuddhasabhāvatāya 11- sabbassapi @Footnote: 1 cha.Ma. jhāyataṃ 2 Sī.,i. ettha ca 3 i. tīhi sikhāhi 4 Ma. bhinnakapiñchehi @5 Ma. rājivaṭṭasaṃkāsāya 6 Sī. manuññanādatāya, i. manuññarutatāya @7 Sī.,i. susuddhatambūtipi 8 Sī.,i. kammaniyabhāvo, taṃ jhāya @9 Sī.,i. sundaramānasassa 10 Sī. yogāvacarassa yaṃ yaṃ ārammaṇūpanijjhānavasena @ lakkhaṇūpanijjhānavasena ca jhānaṃ taṃ taṃ jhāya 11 Sī. visuddhabhāvatāya

--------------------------------------------------------------------------------------------- page515.

Saṅkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, parama- gambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena 1- sammāpaṭipattiyā sacchikarohīti. Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitato vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. Kadaliyā phalaṃ gayha 3- adāsiṃ satthuno ahaṃ pasannacitto sumano vanditvāna apakkamiṃ. Ekatiṃse ito kappe yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto "nadanti morā"tiādinā tāyeva gāthā paccudāhāsi. Tenassa idameva aññā- byākaraṇaṃ ahosīti. Cūḷakattheragāthāvṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 513-515. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6145              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]