ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    304. 7. Anūpamattheragāthāvaṇṇanā
      nandamānāgataṃ cittanti āyasmato anūpamattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī.,i....karaṇe   2 khu.apa. 32/37/414 kadaliphaladāyakattherāpadāna
@3 cha.Ma. kadaliphalaṃ paggayha
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito ekatiṃse kappe 1- kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
padumaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ rathiyaṃ disvā pasannamānaso aṅkolapupphehi
2- pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
kosalaraṭṭhe ibbhakule nibbattitvā rūpasampattiyā anūpamoti laddhanāmo vayappatto
upanissayasampannatāya kāme pahāya pabbajitvā vipassanāya kammaṃ karonto araññe
viharati. Tassa cittaṃ bahiddhā rūpādiārammaṇesu vidhāvati. Kammaṭṭhānaṃ parivaṭṭati.
Thero vidhāvantaṃ cittaṃ niggaṇhanto:-
    [213] "nandamānāgataṃ cittaṃ 3-       sūlamāropamānakaṃ
           tena teneva vajasi          yena sūlaṃ kaliṅgaraṃ.
    [214]  Tāhaṃ cittakaliṃ brūmi          taṃ brūmi cittadubbhakaṃ
           satthā te dullabho laddho     mānatthe maṃ niyojayī"ti
imāhi dvīhi gāthāhi ovadi.
      4- Tattha nandamānāgataṃ cittanti nandamānaṃ āgataṃ. Tatratatrābhinandinī yāyaṃ
taṇhā, tassā taṃ taṃ bhavaṃ nandamānaṃ abhinandamānaṃ cittaṃ imaṃ bhavāpi bhavaṃ nandamānaṃ
ānandamānaṃ āgataṃ uppannaṃ. 4- Sūlamāropamānakanti dukkhuppattiṭṭhānatāya
sūlasadisattā sūlaṃ taṃ taṃ bhavaṃ kammakilesehi ettakaṃ kālaṃ āropiyamānaṃ. Tena teneva
vajasi, yena sūlaṃ kaliṅgaranti yattha yattha sūlasaṅkhātā bhavā kaliṅgarasaṅkhātā adhikuṭṭana-
nāmakā 5- kāmaguṇā ca tena teneva pāpacittena 6- vajasi, taṃ tadeva ṭhānaṃ upagacchasi,
attano anatthaṃ na sallakkhesi.
@Footnote: 1 Sī.,i. sattatiṃsakappe, Ma. sattasattatime kappe    2 Sī.,i. ākulīpupphehi
@3 cha.Ma. citta   4-4 cha.Ma. tattha nandamānāgataṃ cittāti nandamāna abhinandamāna
@  citta abhinandamānaṃ āgataṃ uppannaṃ  5 cha.Ma. adhikuṭṭanakā, Ma. adhikuṭṭanāmakā
@6 cha.Ma. pāpacitta
      Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ
ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano
bahukārassa 1- santānassa anatthāvahanato cittadubbhiṃ. "cittadubbhagā"tipi paṭhanti.
Cittasaṅkhātaalakkhika appapuññāti attho. Kinti brūhīti ce? āha "satthā te
Dullabho laddho, mānatthe maṃ niyojayī"ti. Kappānaṃ asaṅkheyyampi nāma buddha-
suñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo 2- dullabhāeva,
laddhesu ca tesu satthāpi aladdhoyeva 3- hoti. Evaṃ dullabho satthā idāni tayā
laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiṃ ca anatthāvahe dukkhāvahe
akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadantoeva vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "padumo nāma sambuddho         cittakūṭe vasī tadā
           disvāna taṃ ahaṃ buddhaṃ          sayambhuṃ aparājitaṃ. 5-
           Aṅkolaṃ pupphitaṃ disvā         ocinitvānahaṃ tadā
           upagantvāna sambuddhaṃ          pūjesiṃ padumaṃ jinaṃ. 6-
           Ekatiṃse ito kappe 7-      yaṃ kammamakariṃ tadā 8-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
                    Anūpamattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. bahūpakārassa   2 Sī., i. manussattalābhapaṭilābhādayo   3 cha.Ma. dullabhoyeva
@4 khu.apa. 32/16/399 aṅkolapupphiyattherāpadāna            5 pāli. upagañchahaṃ
@6 Sī. pūjayiṃ padumanāyakaṃ, cha.Ma. pūjayiṃ padumaṃ jinaṃ   7 Sī. sattatiṃsamhi kappamhi
@8 cha.Ma. yaṃ pupphamabhipūjayiṃ



             The Pali Atthakatha in Roman Book 32 page 515-517. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11540              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11540              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=304              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6154              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]