ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page518.

305. 8. Vajjitattheragāthāvaṇṇanā saṃsaraṃ dīghamaddhānanti āyasmato vajjitattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcasaṭṭhime kappe ekasmiṃ paccantagāme nibbattitvā viññutaṃ patto vanacarako hutvā vicaranto ekadivasaṃ upasantaṃ nāma paccekabuddhaṃ pabbataguhāyaṃ viharantaṃ addasa. So tassa upasamaṃ disvā pasannamānaso campakapupphena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatto jātadivasato paṭṭhāya mātugāmahatthaṃ gato rodati. Brahmalokato kira cavitvā idhāgato yasmā mātugāmasamphassaṃ na sahati, tasmā mātugāmasamphassavajjanato vajjitotveva nāmaṃ jātaṃ. So vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "upasanto ca sambuddho vasatī pabbatantare ekacampakamādāya upagacchiṃ naruttamaṃ. Pasannacitto sumano paccekamunimuttamaṃ ubho hatthehi paggayha pūjayiṃ aparājitaṃ. Ekatiṃse ito kappe 2- yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā attano pubbenivāsaṃ anussaritvā dhammasaṃvegena:- @Footnote: 1 khu.apa. 32/27/400 ekacampakapupphiyattherāpadāna 2 cha.Ma. pañcasaṭṭhimhito kappe

--------------------------------------------------------------------------------------------- page519.

[215] "saṃsaraṃ dīghamaddhānaṃ gatīsu parivattisaṃ apassaṃ ariyasaccāni andhabhūto puthujjano. [216] Tassa me appamattassa saṃsārā vinaḷīkatā sabbā gatī samucchinnā natthi dāni punabbhavo"ti dve gāthā abhāsi. Tattha saṃsaranti saṃsaranto, tasmiṃ tasmiṃ bhave ādānanikkhepavasena aparāparaṃ sandhāvanto. Dīghamaddhānanti cirakālaṃ anādimati saṃsāre aparimāṇakālaṃ. Gatīsūti sukatadukkaṭānaṃ kammānaṃ vasena sugatiduggatīsu. Parivattisanti ghaṭīyantaṃ viya paribbhamanto cavanupapajjanavasena 1- aparāparaṃ parivattiṃ. Tassa pana parivattanassa kāraṇamāha "apassaṃ ariyasaccāni, andhabhūto puthujjano"ti. Dukkhādīni cattāri ariya- saccāni ñāṇacakkhunā apassanto appaṭivijjhanto, tatoeva avijjandhatāya andhabhūto puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanattā 2- gatīsu parivattisanti yojanā, tenevāha bhagavā:- "catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā"ti. 3- Tassa mayhaṃ vuttanayena pubbe puthujjanasseva sato 4- idāni satthārā dinnanayena appamattassa appamādapaṭipattiyā samathavipassanābhāvanaṃ matthakaṃ pāpetvā ṭhitassa. Saṃsārā vinaḷīkatāti saṃsaranti sattā etehīti "saṃsārā"ti laddhanāmā kammakilesā aggamaggena samucchinnattā vigatanaḷā 5- nimmūlā katā. Sabbā gatī samucchinnāti evaṃ kammakilesavaṭṭānaṃ vinaḷīkatattā nirayādikā sabbāpi gatiyo sammadeva ucchinnā @Footnote: 1 Sī., i. cavanuppajjanavasena 2 cha.Ma. puthujjano honto @3 vinaYu.mahā. 5/287/65 ambapālīvatthu, saṃ.mahā. 19/1091/376 paṭhamakoṭigāmasutta @4 i. puthujjano puthujjanantogadhattā, Ma. puthujjano hutvā 5 Sī. vihatanaḷā

--------------------------------------------------------------------------------------------- page520.

Viddhaṃsitā, tatoeva natthi dāni āyatiṃ punabbhavoti idameva ca therassa aññā- byākaraṇaṃ ahosīti. Vajjitattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 518-520. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11591&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11591&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6031              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6160              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]