ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            3. Tikanipāta
                307. 1. Aṅgaṇikabhāradvājattheragāthāvaṇṇanā
      tikanipāte ayoni suddhimanvesanti āyasmato aṅgaṇikabhāradvājattherassa
gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso pañcapatiṭ-
ṭhitena vanditvā añjaliṃ paggaṇhi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde himavantasamīpe ukkaṭṭhe  nāma nagare 1- vibhava-
sampannassa brāhmaṇassa gehe nibbattitvā aṅgaṇikabhāradvājoti laddhanāmo
vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya paribbājakapabbajjaṃ
pabbajitvā amaraṃ 2- tapaṃ caranto tattha tattha vicaranto sammāsambuddhaṃ janapadacārikaṃ
carantaṃ disvā pasannamānaso satthu santike dhammaṃ sutvā taṃ micchāgāhaṃ 3- pahāya
sāsane pabbajitvā vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi.
Tena vuttaṃ apadāne 4- :-
          "usabhaṃ pavaraṃ vīraṃ         vessabhuṃ vijitāvinaṃ
           pasannacitto sumano      buddhaseṭṭhamavandahaṃ.
           Ekatiṃse ito kappe    yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi      vandanāya idaṃ phalaṃ.
           Catuvīsatikappamhi         vikatānandanāmako
@Footnote: 1 Sī.,i. ukkaṭṭhanagare   2 Ma. amataṃ   3 cha.Ma. micchātapaṃ
@4 khu.apa. 32/48/298 ekavandaniyattherāpadāna
           Sattaratanasampanno       cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā vimuttisukhena viharanto ñātīnaṃ anukampāya attano
jātibhūmiṃ gantvā bahū ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā tato nivattitvā
kururaṭṭhe kuṇḍiyassa nāma nigamassa avidūre araññe vasanto kenacideva karaṇīyena
uggārāmaṃ gato uttarāpathato 1- āgatehi sandiṭṭhehi brāhmaṇehi samāgato tehi
"bho bhāradvāja kiṃ disvā brāhmaṇānaṃ samayaṃ pahāya imaṃ samayaṃ gaṇhī"ti
pucchito tesaṃ ito buddhasāsanato bahiddhā suddhī 2- natthīti dassento:-
    [219] "ayoni suddhimanvesaṃ      aggiṃ paricariṃ vane
           suddhimaggaṃ ajānanto     akāsiṃ amaraṃ 3- tapan"ti
paṭhamaṃ gāthamāha.
      Tattha ayonīti ayoniso anupāyena. Suddhinti saṃsārasuddhiṃ bhavanissaraṇaṃ.
Anvesanti gavesanto pariyesanto. 4- Aggiṃ paricariṃ vaneti "ayaṃ suddhimaggo"ti
adhippāyena araññāyatane aggihuttasālāyaṃ 5- agyāgāraṃ katvā āhutiṃ 6-
paggaṇhanto aggidevaṃ paricariṃ vede vuttavidhinā pūjesiṃ. Suddhimaggaṃ ajānanto,
akāsiṃ amaraṃ tapanti suddhiyā nibbānassa maggaṃ ajānanto aggiparicaraṇaṃ viya
pañcatapatappanādiattakilamathānuyogaṃ 7- "suddhimagago"ti maññāya 8- akāsiṃ acariṃ
paṭipajjiṃ.
      Evaṃ thero assamato assamaṃ gacchanto viya vede vuttavidhinā aggiparicaraṇādinā
9- anuṭṭhāya suddhiyā appattabhāvena bahiddhā suddhiyā abhāvaṃ dassetvā
idāni imasmiṃyeva sāsane suddhi ca  mayā adhigatāti dassento:-
@Footnote: 1 poṭṭhakesu ayaṃ pāṭho na dissati  2 cha.Ma. suddhi         3 pāli. aparaṃ
@4 cha.Ma. ayaṃ pāṭho na dissati     5 cha.Ma. aggihuta.....  6 Ma. āhutīnaṃ
@7 Sī. pañcatāpanapadhānādi...     8 Sī. saññāya         9 Sī. aggiparicaraṇādito
    [220] "taṃ sukhena sukhaṃ laddhaṃ         passa dhammasudhammataṃ
           tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
dutiyagāthamāha.
      Tattha tanti yassatthāya suddhiṃ anvesanto tassa maggaṃ ajānanto aggiṃ
paricariṃ amaraṃ tapaṃ acariṃ, taṃ nibbānasukhaṃ sukhena samathavipassanāya sukhāya paṭipadāya
attakilamathānuyogaṃ anupagamma mayā laddhaṃ pattaṃ adhigataṃ. Passa dhammasudhammatanti
satthu sāsanadhammassa sudhammataṃ aviparītaniyyānikadhammasabhāvaṃ passa jānāhīti dhammālapana-
vasena vadati, attānaṃ vā 1- ālapati. Tassa laddhabhāvaṃ pana dassento:-
      "tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti āha, taṃ vuttatthameva.
Evaṃ suddhiyā adhigatattā "ito paṭṭhāyāhaṃ paramatthato brāhmaṇo"ti dassento:-
    [221] "brahmabandhu pure āsiṃ       idāni khomhi brāhmaṇo
           tevijjo nhātako 2- camhi  sotthiyo 3- camhi vedagū"ti
tatiyaṃ gāthamāha. Tassattho:- ito pubbe jātimattena brāhmaṇabhāvato
brāhmaṇānaṃ 4- samaññāya brahmabandhu nāma āsiṃ. Bāhitapāpattā pana idāni
kho arahattādhigamena paramatthato brāhmaṇo ca amhi. Ito 5- pubbe bhavasañcayakarānaṃ 6-
tissannaṃ vedasaṅkhātānaṃ vijjānaṃ ajjhayanena samaññāmattena tevijjo nāma hutvā
idāni bhavakkhayakarāya vijjāya vasena tissannaṃ vijjānaṃ adhigatattā paramatthato
tevijjo ca amhi. Tathā ito pubbe bhavassādagadhitāya 7- nhātakavatanipphattiyā
samaññāmattena nhātako nāma hutvā idāni aṭṭhaṅgikamaggajalena suvikkhālita-
kilesamalatāya paramatthato nhātako camhi. Ito pubbe avimuttabhavassādamantaj-
jhānena vohāramattato sotthiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena
@Footnote: 1 i. attānameva  2 Sī. nahātako   3 cha.Ma. sottiyo  4 Ma. jātimattena brāhmaṇānaṃ
@5 Sī. amhi, kiñci ito, Ma. amhīti ca   6 Ma. bhavapacayakarānaṃ   7 Sī.,i....gathitāya
Jhānena vohāramattato sotthiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena
paramatthato sotthiyo camhi. Ito pubbe appaṭinissaṭṭhapāpadhammānaṃ vedānaṃ
gatamattena 1- vedagū nāma hutvā idāni vedasaṅkhātena maggañāṇena saṃsāramahoghassa
vedassa catusaccassa ca pāraṃ gatattā adhigatattā ñātattā paramatthato vedagū
jātoti. Taṃ sutvā brāhmaṇā sāsane uḷāraṃ pasādaṃ pavedesuṃ.
                Aṅgaṇikabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 32 page 523-526. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11690              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11690              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=307              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6054              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6179              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6179              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]