ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   141. 4. Puṇṇattheragāthāvaṇṇanā 1-
      sabbhireva samāsethāti āyasmato puṇṇattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa dasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇa-
mahāsālakule nibbatto anukkamena viññutaṃ patto satthari loke uppajjante 2-
ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ
gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ
aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti cintetvā
desanāvasāne vuṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā
vuttanayeneva mahāsakkāraṃ katvā bhagavantaṃ evamāha "bhante ahaṃ iminā adhikāra-
kammena nāññaṃ sampattiṃ patthemi. Yathā pana so bhikkhu ito sattamadivasamatthake
dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane
dhammakathikānaṃ bhikkhūnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā anāgataṃ oloketvā
tassa patthanāya samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamo
nāma buddho uppajjissati, tassa sāsane tvaṃ pabbajitvā dhammakathikānaṃ aggo
bhavissasī"ti byākāsi.
      So tattha yāvajīvaṃ kalyāṇadhammaṃ katvā tato cuto kappasatasahassaṃ puññañāṇa-
sambhāraṃ 3- sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle
kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule
aññākoṇḍaññattherassa 4- bhāgineyyo hutvā nibbatti. Tassa nāmaggahaṇadivase
"puṇṇo"ti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattavaradhammacakke anupubbena
rājagahaṃ gantvā taṃ upanissāya viharante aññākoṇḍaññattherassa santike
@Footnote: 1 ka. puṇṇamantānīputtattheragāthāvaṇṇanā   2 Sī. uppanne  3 Sī. puññasambhāraṃ
@4 cha.Ma. aññāsikoṇḍaññattherassa, ka., Ma. aññātakoṇḍañña...
Pabbajitvā laddhūpasampado sabbaṃ pubbakiccaṃ 1- katvā padhānamanuyuñjanto
pabbajitakiccaṃ matthakaṃ pāpetvāva "dasabalassa santikaṃ gamissāmī"ti mātulattherena
saddhiṃ satthu santikaṃ agantvā kapilavatthusāmantāyeva ohīyitvā yonisomanasikāre
kammaṃ karonto na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Vuttampi
cetaṃ
apadāne:- 2-
          "ajjhāyako mantadharo       tiṇṇaṃ vedāna pāragū
           purakkhatomhi sissehi       upagacchiṃ naruttamaṃ.
           Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
           mama kammaṃ pakittesi 3-     saṅkhittena mahāmuni.
           Tāhaṃ dhammaṃ suṇitvāna       abhivādetvāna satthuno
           añjaliṃ paggahetvāna       pakkāmiṃ 4- dakkhiṇāmukho.
           Saṅkhittena suṇitvāna       vitthārena adesayiṃ 5-
           sabbe sissā attamanā     sutvāna mama bhāsato
           sakaṃ diṭṭhiṃ vinodetvā      buddhe cittaṃ pasādayuṃ. 6-
           Saṅkhittenapi desemi       vitthārena tathevahaṃ
           abhidhammanayaññohaṃ 7-       kathāvatthuvisuddhiyā
           sabbesaṃ viññāpetvāna     viharāmi anāsavo.
           Ito pañcasate kappe      caturo suppakāsakā
           sattaratanasampannā         catudīpamhi issaRā.
           Paṭisambhidā catasso .pe.   kataṃ buddhassa sāsanan"ti.
      Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ.
@Footnote: 1 Sī. sabbakiccaṃ   2 khu. apadāna. 32/434/52 puṇṇamantāṇiputtattherāpadāna   3 Ma.
@saṅkittesi  4 cha.Ma. pakkamiṃ  5 cha.Ma. abhāsayiṃ  6 Ma. pasādayiṃ 7 cha.Ma. abhidhammanayaññūhaṃ
Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadi. Te tassa ovāde ṭhatvā
sabbeva arahattaṃ pattā. Te attano pabbajitakiccaṃ 1- matthakappattaṃ ñatvā upajjhāyaṃ
upasaṅkamitvā āhaṃsu  "bhante amhākaṃ kiccaṃ matthakappattaṃ, dasannañcamha
kathāvatthūnaṃ lābhino, samayo dāni 2- no dasabalaṃ passitun"ti. Thero tesaṃ vacanaṃ
sutvā cintesi "mama dasa kathāvatthulābhitaṃ satthā jānāti ahaṃ dhammaṃ desento dasa
kathāvatthūni amuñcitvāva desemi, mayi gacchante sabbepime bhikkhū maṃ parivāretvā
gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ,
ime tāva gantvā passantū"ti te bhikkhū āha "āvuso tumhe purato gantvā
tathāgataṃ passatha, mama vacanena cassa pāde vandatha, ahampi tumhākaṃ gatamaggenāgamissāmī"ti.
Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe
dasakathāvatthulābhino attano attano upajjhāyassa ovādaṃ sampaṭicchitvā 3-
theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe
veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu.
      Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ
paṭisammoditunti bhagavā tehi saddhiṃ "kacci bhikkhave khamanīyan"tiādinā nayena
madhurapaṭisanthāraṃ katvā "kuto ca tumhe bhikkhave āgacchathā"ti pucchi. Atha tehi
"jātibhūmito"ti vutte "ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ
sabrahmacārīnaṃ evaṃ sambhāvito' attanā ca appiccho appicchakathañca bhikkhūnaṃ
kattā"ti 4- dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi "puṇṇo nāma bhante āyasmā
mantāniputto"ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo
ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ
sutvā "satthāraṃ passissāmī"ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi.
@Footnote: 1 Ma. pabbajjakiccaṃ    2 Ma. ayaṃ pāṭho na dissati    3 Sī. amadditvā
@4 Ma.mū. 12/252/215 rathavinītasutta
Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya
andhavanaṃ gantvā aññataramhi rukkhamūle divāvihāraṃ nisīdi.
      Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokito 1- gantvā okāsaṃ
sallakkhtevā taṃ rukkhamūle nisinnaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ
sattavisuddhikkamaṃ 2- pucchi. Theropissa pucchitapucchitaṃ 3- byākaronto
rathavinītūpamāya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā
aparabhāge bhikkhusaṃghamajjhe nisinno theraṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
dhammakathikānaṃ yadidaṃ puṇṇo"ti 4- dhammakathikānaṃ aggaṭṭhāne ṭhapesi. So ekadivasaṃ
attano vimuttisampattiṃ paccavekkhitvā "satthāraṃ nissāya ahañceva aññe ca bahū
sattā saṃsāradukkhato vippamuttā, bahūpakārā vata sappurisasaṃsevā"ti 5-
pītisomanassajāto udānavasena pītivegavissaṭṭhaṃ 6-
       7- "sabbhireva samāsetha        paṇḍitehatthadassibhi
           atthaṃ mahantaṃ gambhīraṃ        duddasaṃ nipuṇaṃ aṇuṃ
           dhīrā samadhigacchanti         appamattā vicakkhaṇā"ti
gāthaṃ abhāsi. 7-
      [4] Tattha sabbhirevāti sappurisehieva. Santoti panettha buddhādayo ariyā
adhippetā. Te hi anavasesato asataṃ dhammaṃ pahāya saddhamme ukkaṃsagatattā sātisayaṃ
pasaṃsayitvā ca 8- visesato "santo sappurisā"ti ca vuccanti. Samāsethāti samaṃ
āsetha 9- saha vaseyya. Te payirupāsanto tesaṃ sussūsanto diṭṭhānugatiñca āpajjanto
@Footnote: 1 cha.Ma. sīlānulokiko     2 Ma. taṃ visuddhikathaṃ      3 Ma. pucchitaṃ pucchitaṃ
@4 aṅ.ekaka. 20/196/23 etadaggavagga: paṭhamavagga  5 Ma. sappurisasaṃvāsāti
@6 Sī. pītivegavisiṭṭhaṃ       7-7 cha.Ma. "sabbhireva samāsethā"ti gāthaṃ abhāsi
@8 cha.Ma. pasaṃsiyattā ca, Sī. pāsaṃsatāya ca   9 Ma. sammā āsetha, Sī. samaṃ āsevatha
Samānavāso bhaveyyāti attho. Paṇḍitehatthadassībhīti tesaṃ thomanā. Paṇḍā vuccati
paññā, sā imesaṃ sañjātāti paṇḍitā. Tatoeva attatthādibhedaṃ atthaṃ aviparītato
passantīti atthadassino. Tehi paṇḍitehi atthadassīhi samāsetha. Kasmāti ce?
yasmā te santo paṇḍitā, te vā sammā sevantā ekantahitabhāvato magga-
ñāṇādīheva araṇīyato atthaṃ, mahāguṇatāya santatāya ca mahantaṃ, agādhabhāvato
gambhīrañāṇagocarato ca gambhīraṃ, hīnacchandādīhi daṭṭhuṃ asakkuṇeyyattā itarehi
ca 1- kicchena daṭṭhabbattā duddasaṃ, duddasattā saṇhanipuṇasabhāvattā nipuṇañāṇa-
gocarato ca nipuṇaṃ, nipuṇattāeva sukhumasabhāvatāya aṇuṃ nibbānaṃ, aviparītaṭṭhena
vā paramatthasabhāvattā atthaṃ, ariyabhāvakarattā mahattanimittatāya mahantaṃ, anuttāna-
sabhāvatāya gambhīraṃ, dukkhena daṭṭhabbaṃ na sukhena daṭṭhuṃ sakkāti duddasaṃ, gambhīrattā
duddasaṃ, duddasattā gambhīranti catusaccaṃ, visesato nipuṇaṃ aṇuṃ nirodhasaccanti
evametaṃ catusaccaṃ dhīrā samadhigacchanti dhitisampannatāya dhīrā catusaccakammaṭṭhāna-
bhāvanaṃ ussukkāpetvā sammadeva adhigacchanti. Appamattāti sabbattha satiavippavāsena
appamādapaṭipattiṃ pūrentā. Vicakkhaṇāti vipassanābhāvanāya chekā kusalā. Tasmā
sabbhireva samāsethāti yojanā. Paṇḍitehatthadassībhīti vā etaṃ nissakkavacanaṃ. Yasmā
paṇḍitehi atthadassībhi samudāyabhūtehi dhīrā appamattā vicakkhaṇā mahantādivisesavantaṃ
atthaṃ samadhigacchanti, tasmā tādisehi sabbhireva samāsethāti sambandho. Evamesā
therassa paṭivedhadīpanena aññabyākaraṇagāthāpi ahosīti.
                   Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
                       --------------
@Footnote: 1 Sī. tathā itarehi ca



             The Pali Atthakatha in Roman Book 32 page 52-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1171              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1171              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5309              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5309              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]