ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    308. 2. Paccayattheragāthāvaṇṇanā
      pañcāhāhaṃ pabbajitoti āyasmato paccayattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ satthāraṃ vinatāya nāma nadiyā tīre gacchantaṃ disvā pasannamānaso manuñña-
dassanāni 2- mahantāni udumbaraphalāni ocinitvā upanāmesi. So tena puññakammena
sugatīsuyeva saṃsaranto imasmiṃ bhaddakappe kassape bhagavati loke uppajjitvā pavattavara-
dhammacakke veneyyajanānuggahaṃ karonte tassa sāsane pabbajitvā vipassanaṃ paṭṭhapetvā
bhāvanamanuyuñjanto ekadivasaṃ saṃsāradukkhaṃ cintetvā ativiya sañjātasaṃvego vihāre
nisinno "arahattaṃ appatvā ito na nikkhamissāmī"ti cittaṃ adhiṭṭhāya vāyamanto
ñāṇassa aparipakkattā vipassanaṃ ussukkāpetuṃ nāsakkhi. So kālaṅkatvā deva-
manussesu saṃsaranto imasmiṃ buddhuppāde rohininagare 3- khattiyakule nibbattitvā
paccayoti laddhanāmo vayappatto pitu accayena rajje patiṭṭhito ekadivasaṃ mahārājabaliṃ
kātuṃ ārabhi. Tattha mahājano sannipati. Tasmiṃ samāgame tassa pasādañjananatthaṃ
@Footnote: 1 Sī. gāhamattena      2 Sī. manuññarasāni    3 cha.Ma. rohitanagare

--------------------------------------------------------------------------------------------- page527.

Satthā mahājanassa pekkhantasseva ākāse vessavaṇena nimmite ratanamayakūṭāgāre ratanamayasīhāsane nisīditvā dhammaṃ desesi. Mahato janakāyassa dhammābhisamayo ahosi. Taṃ dhammaṃ sutvā paccayarājāpi rajjaṃ pahāya purimahetusañcodito pabbaji. So yathā 1- kassapassa bhagavato kāle paṭiññaṃ akāsi, evaṃ paṭiññaṃ katvā 2- vihāraṃ pavisitvā vipassanaṃ vaḍḍhetvā 3- ñāṇassa paripākaṃ gatattā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "vinatānadiyā 5- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. Tasmiṃ pasannamānaso kilesamaladhovane udumbaraphalaṃ gayha buddhaseṭṭhassadāsahaṃ. Ekanavute ito kappe yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. 6- Imamhi bhaddake kappe saṃviggataramānaso 7- kassapassa bhagavato sāsane pabbajiṃ ahaṃ. Tathā pabbajito santo bhāvanaṃ anuyuñjisaṃ 8- na vihārā nikkhamissaṃ iti katvāna mānasaṃ. Uttamatthaṃ asampatto na ca pattomhi tāvade idāni pana ñāṇassa paripākena nibbuto. Pattomhi acalaṃ ṭhānaṃ phusitvā accutaṃ padaṃ. 6- Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattikittanamukhena aññaṃ byākaronto:- @Footnote: 1 Sī.,i. so saddhāya pabbajito yathā 2 i. kāle paṭiññaṃ katvā 3 cha.Ma. vaḍḍhento @4 khu.apa. 32/15/411 udumbaraphaladāyakattherāpadāna 5 pāli. ninnagānadiyā 6-6 pāliyaṃ @ ime pāṭhā natthi, idha pana atthi 7 cha.Ma. saṃviggamānamānaso 8 Sī. anuyuñjihaṃ

--------------------------------------------------------------------------------------------- page528.

[222] "pañcāhāhaṃ pabbajito sekho 1- appattamānaso vihāraṃ me paviṭṭhassa cetaso paṇidhī ahu. 2- [223] Nāsissaṃ na pivissāmi vihārato na nikkhame napi passaṃ nipātessaṃ taṇhāsalle anūhate. [224] Tassa mevaṃ viharato passa vīriyaparakkamaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imā tisso gāthā abhāsi. Tattha pañcāhāhaṃ pabbajitoti pañcāho ahaṃ, pabbajito hutvā pañcāho, 3- pabbajitadivasato pañcamo aho 4- niṭṭhitoti attho. Sekho appattamānasoti adhisīla- sikkhādīnaṃ sikkhanato sekho. Anavasesato mānaṃ sīyati 5- samucchindatīti mānaso, aggamaggo, taṃnibbattito mānasato āgataṃ mānasaṃ, arahattaṃ, taṃ, so vā 6- appatto etenāti appattamānaso. Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahūti evaṃ sekhassa me vasanakavihāraṃ ovarakaṃ paviṭṭhassa sato evarūpo idāni vuccamānākāro cetopaṇidhi ahosi, evaṃ mayā cittaṃ paṇihitanti attho. Nāsissantiādinā cittapaṇidhiṃ 7- dasseti. Tattha nāsissanti yaṃ kiñci bhojanaṃ na bhuñjissaṃ na bhuñjissāmi taṇhāsalle mama hadayagate anūhate anuddhateti evaṃ sabbapadesu yojetabbaṃ. Na pivissāmīti yaṃ kiñci pātabbaṃ na pivissāmi. Vihārato na nikkhameti imasmā idāni mayā nisinnagabbhato na nikkhameyyaṃ. Napi passaṃ nipātessanti mama sarīrassa dvīsu passesu ekampi passaṃ kāyakilamathavinodanatthaṃ na nipātessaṃ, ekapassenapi na nipajjissāmīti attho. @Footnote: 1 pāli. sekkho 2 pāli. ahū 3 Sī. pañcāhaṃ 4 Sī. pañcame ahe 5 cha.Ma. siyati @6 Sī.,Ma. mānasaṃ, taṃ arahattaṃ so vā, i. mānasaṃ, arahattaṃ so 7 Sī. taṃ cittapaṇidhiṃ

--------------------------------------------------------------------------------------------- page529.

Tassa mevaṃ viharatoti tassa me evaṃ cittaṃ paṇidhāya daḷhaviriyādhiṭṭhānaṃ katvā vipassanānuyogavasena viharato. Passa vīriyaparakkamanti vidhinā īrayitabbato 1- "viriyaṃ ", paraṃ ṭhānaṃ akkamanato "parakkamo"ti ca laddhanāmaṃ ussoḷhībhūtaṃ vāyāmaṃ passa jānāhi. Yassa panānubhāvena mayā tisso vijjā anuppattā, kataṃ buddhassa sāsananti vuttatthameva. Paccayattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 526-529. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11766&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11766&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=308              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6064              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6187              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6187              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]