ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  312. 6. Khujjasobhitattheragāthāvaṇṇanā
      ye cittakathī bahussutāti āyasmato khujjasobhitattherassa gāthā. Kā
uppatti?
@Footnote: 1 cha.Ma. panudissāmi  2 i. vadalikādinā  3 Sī. pariyante 4 i. atidivāsāyaṃ gahaṇeneva
@5 Sī.,Ma. ayaṃ pāṭho na dissati      6 Sī. bhikkhuno     7 dī.pāṭi. 11/334/224
@ saṅgītisutta, aṅ.aṭṭhaka. 23/186(96)/345 kusītārambhavatthusutta (syā)

--------------------------------------------------------------------------------------------- page541.

Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ mahatā bhikkhusaṃghena saddhiṃ gacchantaṃ disvā pasannamānaso dasahi gāthāhi abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pāṭaliputtanagare brāhmaṇakule nibbatti, "sobhito"tissa nāmaṃ ahosi. Thokaṃ khujja- dhātukatāya pana khujjasobhitotveva paññāyittha. So vayappatto satthari parinibbute ānandattherassa santike pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati. Tamandhakāraṃ 2- nāsetvā santāretvā bahuṃ janaṃ ñāṇālokena jotantaṃ ko disvā nappasīdati. Vasīsatasahassehi niyyantaṃ lokanāyakaṃ uddharantaṃ bahū satte ko disvā nappasīdati. Āhanantaṃ 3- dhammabheriṃ maddantaṃ titthiye gaṇe sīhanādaṃva nadantaṃ 4- ko disvā nappasīdati. Yāvatā brahmalokamhā 5- āgantvāna sabrahmakā pucchanti nipuṇe pañhe ko disvā nappasīdati. Yassañjaliṃ karitvāna ādhāvanti 6- sadevakā tena puññaṃ anubhonti ko disvā nappasīdati. Sabbe janā samāgantvā sampavārenti cakkhumaṃ na vikampati ajjhiṭṭho ko disvā nappasīdati. Nagaraṃ pavisato yassa nadanti 7- bheriyo bahū @Footnote: 1 khu.apa. 33/59/83 sayampaṭibhāṇiyattherāpadāna (syā) 2 Sī. tamandhakāre @3 pāli. āhanitvā 4 cha.Ma. sīhanādaṃ vinadantaṃ 5 cha.Ma. brahmalokato @6 cha.Ma. āyācanti 7 cha.Ma. ravanti

--------------------------------------------------------------------------------------------- page542.

Vinadanti gajā mattā ko disvā nappasīdati. Vīthiyā gacchato yassa sabbābhā 1- jotate sadā abbhunnatā samā honti ko disvā nappasīdati. Byāharantassa buddhassa cakkavāḷamhi suyyati sabbe satte viññāpeti ko disvā nappasīdati. Satasahasse ito 2- kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā paṭhamamahāsaṅgītikāle rājagahe sattapaṇṇaguhāyaṃ 3- sannipatitena saṃghena "āyasmantaṃ ānandaṃ āmantehī"ti 4- āṇatto paṭhaviyaṃ nimujjitvā therassa purato uṭṭhahitvā saṃghassa sāsanaṃ ārocetvā sayaṃ puretaraṃ ākāsena gantvā sattapaṇṇaguhādvāraṃ sampāpuṇi. Tena ca samayena mārassa mārakāyikānañca paṭisedhanatthaṃ devasaṅghena pesitā aññatarā devatā sattapaṇṇaguhādvāre ṭhitā hoti, tassā khujjasobhito thero 5- attano āgamanaṃ kathento:- [234] "ye cittakathī bahussutā samaṇā pāṭaliputtavāsino tesaññataroyamāyuvā dvāre tiṭṭhati khujjasobhito"ti paṭhamaṃ gāthamāha. Tattha cittakathīti vicittadhammakathikā, saṅkhipanaṃ vitthāraṇaṃ 6- gambhīrakaraṇaṃ uttānīkaraṇaṃ kaṅkhāvinodanaṃ dhammapatiṭṭhāpananti evamādīhi nānānayehi paresaṃ @Footnote: 1 pāli. pabhā vā 2 cha.Ma. satasahassito 3 cha.Ma. sattapaṇṇiguhāyaṃ @4 i. ānehīti 5 Sī. khujjasobhitatthero 6 Sī. vitthārakaraṇaṃ

--------------------------------------------------------------------------------------------- page543.

Ajjhāsayānurūpaṃ dhammassa kathanasīlāti attho. Bahussutāti pariyattipaṭivedhabāhusacca- pāripūriyā bahussutā. Sabbaso samitapāpatāya samaṇā. Pāṭaliputtavāsino, tesaññataroti pāṭaliputtanagaravāsitāya pāṭaliputtavāsino, tesaṃ aññataro, ayaṃ āyuvā dīghāyu āyasmā. Dvāre tiṭṭhatīti sattapaṇṇaguhāya dvāre tiṭṭhati, saṃghassa anumatiyā pavisitunti attho. Taṃ sutvā sā devatā therassa āgamanaṃ saṃghassa nivedentī:- [235] "ye cittakathī bahussutā samaṇā pāṭaliputtavāsino tesaññataroyamāyuvā dvāre tiṭṭhati māluterito"ti dutiyaṃ gāthamāha. Tattha māluteritoti iddhicittajanitena vāyunā erito, 1- iddhibalena āgatoti attho. Evaṃ tāya devatāya niveditena saṃghena katokāso thero saṃghassa santikaṃ gacchanto:- [236] "suyuddhena suyiṭṭhena saṅgāmavijayena ca brahmacariyānuciṇṇena evāyaṃ sukhamedhatī"ti imāya tatiyagāthāya aññaṃ byākāsi. Tattha suyuddhenāti pubbabhāge 2- tadaṅgavikkhambhanappahānavasena kilesehi suṭṭhu yujjhanena. Suyiṭṭhenāti antarantarā kalyāṇamittehi dinnasappāyadhammadānena. Saṅgāmavijayena cāti samucchedappahānavasena sabbaso kilesābhisaṅkhāranimmathanena @Footnote: 1 Sī. vāyunā ca īrito, i. vāyunāva erito 2 Sī.,i. pubbabhāgena

--------------------------------------------------------------------------------------------- page544.

Laddhasaṅgāmavijayena ca. Brahmacariyānuciṇṇenāti anuciṇṇena aggamaggabrahmacariyena. Evāyaṃ sukhamedhatīti evaṃ vuttappakārena ayaṃ khujjasobhito nibbānasukhaṃ phalasamāpatti- sukhañca edhati, 1- anubhavatīti attho. Khujjasobhitattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 540-544. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12100&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12100&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6095              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6216              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6216              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]