ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  314. 8. Passikattheragāthāvaṇṇanā 8-
      ekopi saddho medhāvīti āyasmato passikattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannacitto milakkhuphalāni 9- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā passikoti
@Footnote: 1 pāli. vidassāmi  2 cha.Ma. bhetha  3 cha.Ma. suvatthiko  4 Sī. atthahetūhi samphassaṃ,
@cha.Ma. samphussa   5 Sī. vasudhā sampakampati   6 cha.Ma. ubbegajātā   7 cha.Ma. ahaṃsu
@8 cha.Ma. vassikatthera....evamuparipi       9 cha.Ma. pilakkhaphalāni, i. milakkha....

--------------------------------------------------------------------------------------------- page548.

Laddhanāmo vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ābādhiko ahosi. Atha naṃ ñātakā vejjaparidiṭṭhena bhesajja- vidhinā upaṭṭhahitvā arogamakaṃsu. So tamhā ābādhā vuṭṭhito saṃvegajāto bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "vanantare 2- buddhaṃ disvā atthadassiṃ mahāyasaṃ pasannacitto sumano milakkhussa phalaṃ adā. 3- Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā ākāsena ñātakānaṃ santikaṃ gantvā ākāse ṭhito dhammaṃ desetvā te saraṇesu sīlesu ca patiṭṭhāpesi. Tesu keci kālaṅkatā saraṇesu sīlesu ca patiṭṭhitattā sagge nibbattiṃsu. Atha naṃ satthā buddhupaṭṭhānaṃ upagataṃ 4- "kiṃ te passika ñātīnaṃ ārogyan"ti pucchi. So ñātīnaṃ attanā kataṃ upakāraṃ satthu kathento:- [240] "ekopi saddho medhāvī assaddhānīdha 5- ñātinaṃ dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ. [241] Niggayha anukampāya coditā ñātayo mayā ñātibandhavapemena kāraṃ katvāna bhikkhusu. [242] Te abbhatītā kālakatā 6- pattā te tidivaṃ sukhaṃ bhātaro mayhaṃ mātā ca modanti kāmakāmino"ti tisso gāthā abhāsi. @Footnote: 1 khu.apa. 33/58/82 milakkhuphaladāyakattherāpadāna (syā) 2 Sī. nabhante @3 pāli. adaṃ 4 i. āgataṃ 5 pāli. assaddhānaṃ ca 6 cha.Ma. kālaṅkatā

--------------------------------------------------------------------------------------------- page549.

Tatthāyaṃ paṭhamagāthāya attho:- yo kammaphalasaddhāya ca ratanattayasaddhāya ca vasena saddho, tatoeva kammassakatañāṇādiyogato medhāvī, satthu ovāda- dhamme navalokuttaradhamme ca 1- ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ idha imasmiṃ loke "amhākaṃ ime"ti ñātabbaṭṭhena ñātīnaṃ, 2- tathā pemabandhanena bandhanaṭṭhena "bandhū"ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti. Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ "niggayhā"tiādinā itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi duggatā kusalaṃ akatvā āyatiṃ 3- parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo mayā ovaditā. 4- Ñātibandhavapemena "amhākaṃ ayaṃ bandhavo"ti evaṃ pavattena pemena mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te abbhatītā kālakatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. Ke pana teti āha bhātaro mayhaṃ mātā ca, modanti kāmakāminoti, attanā yathākāmita- vatthukāmasamaṅgino hutvā abhiramantīti 5- attho. Passikattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 547-549. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12256&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12256&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]