ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    135. 9. Yasojattheragāthāvaṇṇanā
      kālāpabbaṅgasaṅkāsoti āyasmato yasojattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī.,i. ovādadhammena lokuttaradhamme   2 Ma. ñātī   3 Sī.,i. āyatiṃ duggatiṃ
@4 i. coditā ovaditā                5 Sī.,i. modanti abhiramantīti
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle ārāmagopakakule nibbattitvā viññutaṃ patto ekadivasaṃ
vipassiṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso labujaphalaṃ adāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagaradvāre
kevaṭṭagāme pañcakulasatajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa
nāmaṃ akaṃsu. So vayappatto attano sahāyehi kevaṭṭaputtehi saddhiṃ micchagahaṇatthaṃ
aciravatiyaṃ nadiyaṃ jālaṃ khipi. Tattheko suvaṇṇavaṇṇo mahāmaccho antojālaṃ pāvisi.
Taṃ te 1- rañño pasenadissa dassesuṃ. Rājā "imassa suvaṇṇavaṇṇassa macchassa
vaṇṇakāraṇaṃ bhagavā jānātī"ti macchaṃ gāhāpetvā bhagavato dassesi. Bhagavā
"ayaṃ kassapassa sammāsambuddhassa sāsane osakkamāne pabbajitvā micchā 2-
paṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye
paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto"ti vatvā tassa bhaginīnañca
niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā
imissā atthuppattiyā kapilasuttaṃ 3- desesi.
      Satthu desanaṃ sutvā yasojo saṃvegajāto saddhiṃ attano sahāyehi bhagavato
santike pabbajitvā paṭirūpe ṭhāne vasanto ekadivasaṃ sapariso bhagavantaṃ vandituṃ
jetavanaṃ agamāsi. Tassa āgamane senāsanapaññāpanādinā vihāre uccāsaddamahā-
saddo ahosi. Taṃ sutvā "bhagavā saparisaṃ yasojaṃ paṇāmesī"ti sabbaṃ 4- udāne 5-
āgatanayena veditabbaṃ. Paṇāmito pana 6- āyasmā yasojo kasābhihato bhaddo assājānīyo
viya saṃviggamānaso saddhiṃ parisāya vaggumudāya nadiyā tīre vasanto ghaṭento
vāyamanto vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño ahosi. Tena vuttaṃ
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati  2 Sī.,i. micchāpaṭipattiṃ    3 khu.sutta. 25/277
@ādi/dhammacariyasutta (mahācuḷa.)  4 i. ayaṃ pāṭho na dissati  5 khu.u. 25/23/125
@atthato samānaṃ              6 i. desanaṃ sutvā pana
Apadāne 1- :-
          "nagare bandhumatiyā           ārāmiko ahaṃ tadā
           addasaṃ virajaṃ buddhaṃ           gacchantaṃ anilañjase.
           Labujaṃ phalamādāya            buddhaseṭṭhassadāsahaṃ
           ākāseva ṭhito santo       paṭiggaṇhi mahāyaso.
           Vittisañjānano mayhaṃ         diṭṭhadhammasukhāvaho
           phalaṃ buddhassa datvāna         vippasannena cetasā.
           Adhigacchiṃ tadā pītiṃ           vipulaṃ sukhamuttamaṃ
           uppajjate me 2- ratanaṃ      nibbattassa tahiṃ tahiṃ.
           Ekanavute ito 3- kappe    yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiññaṃ pana samānaṃ saparisaṃ āyasmantaṃ yasojaṃ satthā pakkositvā āneñja-
samāpattinā paṭisanthāramakāsi. So sabbepi dhūtaṅgadhamme samādāya vattati. Tenassa
sarīraṃ kisaṃ ahosi lūkhaṃ dubbaṇṇaṃ, taṃ bhagavā paramappicchatāya pasaṃsanto:-
    [243] "kālāpabbaṅgasaṅkāso        kiso dhamanisanthato 4-
           mattaññū annapānamhi         alīnamanaso 5- naro"ti
paṭhamaṃ gāthamāha.
      Tattha kālāpabbaṅgasaṅkāsoti maṃsūpacayavigamena kisadusaṇṭhitasarīrāvayavatāya dantilatā-
pabbasadisaṅgo, 6- tenāha "kiso dhamanisanthato"ti. Kisoti 7- moneyyapaṭipadāpūraṇena
@Footnote: 1 khu.apa. 33/57/81 labujaphaladāyakattherāpadāna (syā)   2 cha.Ma. uppajjateva
@3 cha.Ma. ekanavutito       4 pāli. dhamanisaṇṭhito       5 cha.Ma. adīnamānaso
@6 Ma. dantilatāpabbasarīrasaṅkāso                     7 Sī.,i. tenāha kisoti
Kisasarīro. Dhamanisanthatoti dhamanīhi santhatagatto appamaṃsalohitatāya pākaṭīhi 1-
kaṇḍarasirāhi vitatasarīro. Mattaññūti pariyesanapaṭiggahaṇaparibhogavissajjanesu pamāṇaññū.
Alīnamānasoti kosajjādīhi anabhibhūtattā alīnacitto akusītavutti. Naroti puriso,
porisassa dhurassa vahanato porisalakkhaṇasampanno purisadhorayhoti adhippāyo.
      Evaṃ thero satthārā pasaṭṭho pasaṭṭhabhāvānurūpaṃ attano adhivāsanakhanti-
viriyārambhavivekābhiratikittanamukhena bhikkhūnaṃ dhammaṃ kathento:-
    [244] "phuṭṭho ḍaṃsehi makasehi        araññasmiṃ brahāvane
           nāgo saṅgāmasīseva         sato tatrādhivāsaye.
   [245]   Yathā brahmā tathā eko     yathā devo tathā duve
           yathā gāmo tathā tayo       kolāhalaṃ tatuttarin"ti
imā dve gāthā abhāsi.
      Tattha nāgo saṅgāmasīsevāti yathā nāma ājāneyyo hatthināgo yuddha-
maṇḍale asisattitomarādippahāre adhivāsetvā parasenaṃ viddhaṃseti, evaṃ bhikkhu
araññasmiṃ brahāvane araññāniyaṃ 2- ḍaṃsādiparissaye sato sampajāno adhivāseyya,
adhivāsetvā ca bhāvanābalena mārabalaṃ vidhameyya.
      Yathā brahmāti yathā brahmā ekako cittappakoparahito jhānasukhena niccameva
sukhito viharati, tathā ekoti bhikkhupi eko adutiyo vivekasukhamanubrūhento sukhaṃ
viharati. Ekassa sāmaññasukhaṃ paṇītanti hi vuttaṃ. Etena ekavihārī bhikkhu "brahma-
samo"ti ovādaṃ deti. Yathā devo tathā duveti yathā devānaṃ 3- antarantarā
cittappakopopi siyā, tathā dvinnaṃ bhikkhūnaṃ sahavāse ghaṭṭanāpi bhaveyyāti
sadutiyavāsena 4- bhikkhu "devasamo"ti vutto. Yathā gāmo tathā tayoti asmimeva pāṭhe 5-
tiṇṇaṃ
@Footnote: 1 Sī.,i. pākaṭagatīhi      2 Ma. araññakāni       3 Ma. dutiyaṭṭhāne
@4 Sī.,i. dutiyavāsena     5 Sī.,i. ayameva vā pāṭho
Bhikkhūnaṃ sahavāso gāmavāsasadiso vivekavāso na hotīti adhippāyo. Kolāhalaṃ
tatuttarinti tato tayato 1- upari ca bahūnaṃ saṃvāso kolāhalaṃ uccāsaddamahāsaddamahā- 2-
janasannipātasadiso, tasmā ekavihārinā bhavitabbanti adhippāyoti.
                    Yasojattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 549-553. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12306              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12306              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6119              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]