ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  136. 10. Sāṭimattiyattheragāthāvaṇṇanā
     ahu tuyhaṃ pure saddhāti āyasmato sāṭimattiyattherassa 3- gāthā. Kā uppatti?
     ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso tālavaṇṭaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā sāṭimattiyoti
laddhanāmo vayappatto hetusampannatāya āraññakabhikkhūnaṃ santike pabbajitvā
vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
          "siddhatthassa bhagavato          tālavaṇṭamadāsahaṃ
           sumanehi paṭicchannaṃ           dhārayāmi mahāyasaṃ. 5-
           Catunnavute ito 6- kappe    tālavaṇṭamadāsahaṃ
           duggatiṃ nābhijānāmi          tālavaṇṭassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā bhikkhū ovadati anusāsati bahū ca satte dhammaṃ
@Footnote: 1 Sī.,Ma. tatiyato      2 Sī.,i. saṃvāse kolāhalaṃ uccāsaddaṃ mahāsaddaṃ
@3 i. sāṭimattika....   4 khu.apa. 32/43/408 sumanatālavaṇṭiyattherāpadāna
@5 cha.Ma. mahārahaṃ       6 cha.Ma. catunnavutito
Kathetvā 1- saraṇesu ca sīlesu ca patiṭṭhāpesi. Aññatarañca kulaṃ assaddhaṃ appasannaṃ
saddhaṃ pasannaṃ akāsi. Tena tasmiṃ kule manussā there abhippasannā ahesuṃ.
Tatthekā dārikā abhirūpā dassanīyā theraṃ piṇḍāya paviṭṭhaṃ sakkaccaṃ bhojanena
parivisati. Athekadivasaṃ māro "evaṃ imassa ayaso vaḍḍhissati, appatiṭṭho bhavissatī"ti
cintetvā therassa rūpena gantvā taṃ dārikaṃ hatthe aggahesi. Dārikā "nāyaṃ
manussasamphasso"ti ca aññāsi, hatthañca muñcāpesi. Taṃ disvā gharajano there
appasādaṃ janesi. Punadivase thero taṃ kāraṇaṃ anāvajjento taṃ gharaṃ agamāsi.
Tattha manussā anādaraṃ akaṃsu. Thero taṃ kāraṇaṃ āvajjento mārassa kiriyaṃ
disvā "tassa gīvāyaṃ kukkurakuṇapaṃ paṭimuñcatū"ti adhiṭṭhahitvā tassa mocanatthaṃ
upagatena mārena atītadivase katakiriyaṃ kathāpetvā taṃ tajjetvā vissajjesi. Taṃ
disvā gharasāmiko "khamatha bhante accayan"ti khamāpetvā "ajjatagge ahameva bhante
tumhe upaṭṭhahāmī"ti āha. Thero tassa dhammaṃ kathento:-
    [246] "ahu tuyhaṃ pure saddhā       sā te ajja na vijjati
           yaṃ tuyhaṃ tuyhamevetaṃ        natthi duccaritaṃ mama.
    [247]  Aniccā hi calā saddhā      evaṃ diṭṭhā hi sā mayā
           rajjantipi virajjanti         tattha kiṃ jiyyate muni.
    [248]  Paccati munino bhattaṃ         thokaṃ thokaṃ kule kule
           piṇḍikāya carissāmi         atthi jaṅghabalaṃ mamā"ti
tisso gāthā abhāsi.
      Tattha ahu tuyhaṃ pure saddhā, sā te ajja na vijjatīti upāsaka 2- ito
pubbe tava mayi "ayyo dhammacārī samacārī"tiādinā saddhā ahosi, sā saddhā
te tava ajja idāni na upalabbhati. Tasmā yaṃ tuyhaṃ tuyhamevetanti yaṃ catupaccayadānaṃ,
@Footnote: 1 i. desetvā   2 Sī.,i. upāsakā
Tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ
nāma dātabbanti adhippāyo. Athavā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja
agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayāeva paccanubhavitabbaṃ, na mayāti
attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccarita-
hetūnaṃ kilesānaṃ samucchinnattā.
      Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā
na hoti, tatoeva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ
viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā
mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā
anavaṭṭhitattāeva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi
karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ
puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti
attho.
      "sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā"ti evaṃ mā cintayīti
dassento "paccatī"ti gāthamāha. Tassattho:- munino pabbajitassa bhattaṃ nāma
kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate 1-, na ca tuyhaṃeva gehe.
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho
na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi,
"yathāpi bhamaro pupphan"tiādinā 2- satthārā vuttanayena piṇḍāya caritvā
yāpessāmīti dasseti.
                   Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. paccateva     2 khu.dhamMa. 25/49/25 maccharikosiyaseṭṭhivatthu



             The Pali Atthakatha in Roman Book 32 page 553-555. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]