ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  318. 12. Uttarapālattheragāthāvaṇṇanā
      paṇḍitaṃ vata maṃ santanti āyasmato uttarapālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato 1- gamanamagge setuṃ kārāpesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā
uttarapāloti laddhanāmo vayappatto yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā
samaṇadhammaṃ karoti. Tassa ekadivasaṃ ayonisomanasikāravasena anubhūtārammaṇaṃ anussarantassa
kāmarāgo uppajji. So tāvadeva sahoḍḍhaṃ coraṃ gaṇhanto viya attano cittaṃ
niggahetvā saṃvegajāto paṭipakkhamanasikārena kilese vikkhambhetvā vipassanāya kammaṃ
karonto bhāvanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "vipassino bhagavato          caṅkamantassa sammukhā
          pasannacitto sumano          setuṃ kārāpayiṃ ahaṃ.
          Ekanavute ito 3- kappe yaṃ  setuṃ kārayiṃ ahaṃ
          duggatiṃ nābhijānāmi          setudānassidaṃ phalaṃ.
          Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ
nadanto:-
   [252] "paṇḍitaṃ vata maṃ santaṃ          alamatthavicintakaṃ
          pañca kāmaguṇā loke        sammohā pātayiṃsu maṃ.
@Footnote: 1 i. bhagavato kāle   2 khu.apa. 33/54/79 setudāyakattherāpadāna (syā)
@3 cha.Ma. ekanavutito
   [253]  Pakkhanno 1- māravisaye      daḷhasallasamappito
          asakkhiṃ maccurājassa          ahaṃ pāsā pamuccituṃ.
   [254]  Sabbe kāmā pahīnā me      bhavā sabbe padālitā
          vikkhīṇo jātisaṃsāro         natthi dāni punabbhavo"ti
tisso gāthā abhāsi.
      Tattha paṇḍitaṃ vata maṃ santanti sutacintāmayāya paññāya vasena paññā-
sampannampi nāma maṃ samānaṃ. Alamatthavicintakanti attano ca paresañca atthaṃ
hitaṃ vicintetuṃ samatthaṃ, alaṃ vā pariyattaṃ atthassa vicintakaṃ, kilesaviddhaṃsanasamatthaṃ
atthadassinaṃ vā, sabbametaṃ attano antimabhavikatāya thero deti. 2- Pañca kāma-
guṇāti rūpādayo pañca kāmakoṭṭhāsā. Loketi tesaṃ pavattiṭṭhānadassanaṃ. Sammohāti
sammohanimittaṃ ayonisomanasikārahetu. Sammohāti vā sammohanā sammohakaRā.
Pātayiṃsūti dhīrabhāvato pātesuṃ, lokato vā uttaritukāmaṃ maṃ loke pātayiṃsūti attho.
Pakkhannoti anupaviṭṭho. Māravisayeti kilesavisaye kilesamārassa 3- pavattiṭṭhāne, tassa
vasaṃ gatoti adhippāyo. Devaputtamārassa vā issariyaṭṭhāne taṃ anupavisitvā ṭhito.
Daḷhasallasamappitoti daḷhaṃ thiraṃ, daḷhena vā sallena samappito, rāgasallena
hadayaṃ āhacca viddho. Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccitunti aggamagga-
saṇḍāsena rāgādisallaṃ anavasesato uddharantoyeva rāgabandhanasaṅkhātā 4- maccurājassa
pāsā ahaṃ parimuccituṃ asakkhiṃ, tato attānaṃ pamocesiṃ.
      Tatoeva ca sabbe kāmā pahīnā me, bhavā sabbe padālitāti vatthārammaṇādi-
bhedena 5- anekabhedabhinnā sabbe kilesakāmā ariyamaggena samucchedavasena mayā pahīnā.
Kilesakāmesu hi pahīnesu vatthukāmāpi pahīnāeva honti. Tathā kāmabhavakammabhavādayo
@Footnote: 1 cha.Ma. pakkhando     2 cha.Ma. vadati      3 Sī.,i. kilesamāravisaye kilesamārasseva
@4 Sī. rāgabhavabandhanasaṅkhātā, i. bhavabandhanasaṅkhātā   5 Ma. vatthābharaṇādibhedena
Bhavā sabbe maggañāṇāsinā padālitā viddhaṃsitā. Kammabhavesu hi padālitesu
upapattibhavā padālitāeva honti. Evaṃ kammabhavānaṃ padālitattāeva vikkhīṇo
jātisaṃsāro, natthi dāni punabbhavoti. Tassattho heṭṭhā vuttoyeva. Idameva ca
therassa aññābyākaraṇaṃ ahosi.
                   Uttarapālattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 572-574. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12838              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12838              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=318              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6261              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6261              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]