ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page572.

318. 12. Uttarapālattheragāthāvaṇṇanā paṇḍitaṃ vata maṃ santanti āyasmato uttarapālattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato 1- gamanamagge setuṃ kārāpesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā uttarapāloti laddhanāmo vayappatto yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karoti. Tassa ekadivasaṃ ayonisomanasikāravasena anubhūtārammaṇaṃ anussarantassa kāmarāgo uppajji. So tāvadeva sahoḍḍhaṃ coraṃ gaṇhanto viya attano cittaṃ niggahetvā saṃvegajāto paṭipakkhamanasikārena kilese vikkhambhetvā vipassanāya kammaṃ karonto bhāvanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "vipassino bhagavato caṅkamantassa sammukhā pasannacitto sumano setuṃ kārāpayiṃ ahaṃ. Ekanavute ito 3- kappe yaṃ setuṃ kārayiṃ ahaṃ duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto:- [252] "paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ pañca kāmaguṇā loke sammohā pātayiṃsu maṃ. @Footnote: 1 i. bhagavato kāle 2 khu.apa. 33/54/79 setudāyakattherāpadāna (syā) @3 cha.Ma. ekanavutito

--------------------------------------------------------------------------------------------- page573.

[253] Pakkhanno 1- māravisaye daḷhasallasamappito asakkhiṃ maccurājassa ahaṃ pāsā pamuccituṃ. [254] Sabbe kāmā pahīnā me bhavā sabbe padālitā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti tisso gāthā abhāsi. Tattha paṇḍitaṃ vata maṃ santanti sutacintāmayāya paññāya vasena paññā- sampannampi nāma maṃ samānaṃ. Alamatthavicintakanti attano ca paresañca atthaṃ hitaṃ vicintetuṃ samatthaṃ, alaṃ vā pariyattaṃ atthassa vicintakaṃ, kilesaviddhaṃsanasamatthaṃ atthadassinaṃ vā, sabbametaṃ attano antimabhavikatāya thero deti. 2- Pañca kāma- guṇāti rūpādayo pañca kāmakoṭṭhāsā. Loketi tesaṃ pavattiṭṭhānadassanaṃ. Sammohāti sammohanimittaṃ ayonisomanasikārahetu. Sammohāti vā sammohanā sammohakaRā. Pātayiṃsūti dhīrabhāvato pātesuṃ, lokato vā uttaritukāmaṃ maṃ loke pātayiṃsūti attho. Pakkhannoti anupaviṭṭho. Māravisayeti kilesavisaye kilesamārassa 3- pavattiṭṭhāne, tassa vasaṃ gatoti adhippāyo. Devaputtamārassa vā issariyaṭṭhāne taṃ anupavisitvā ṭhito. Daḷhasallasamappitoti daḷhaṃ thiraṃ, daḷhena vā sallena samappito, rāgasallena hadayaṃ āhacca viddho. Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccitunti aggamagga- saṇḍāsena rāgādisallaṃ anavasesato uddharantoyeva rāgabandhanasaṅkhātā 4- maccurājassa pāsā ahaṃ parimuccituṃ asakkhiṃ, tato attānaṃ pamocesiṃ. Tatoeva ca sabbe kāmā pahīnā me, bhavā sabbe padālitāti vatthārammaṇādi- bhedena 5- anekabhedabhinnā sabbe kilesakāmā ariyamaggena samucchedavasena mayā pahīnā. Kilesakāmesu hi pahīnesu vatthukāmāpi pahīnāeva honti. Tathā kāmabhavakammabhavādayo @Footnote: 1 cha.Ma. pakkhando 2 cha.Ma. vadati 3 Sī.,i. kilesamāravisaye kilesamārasseva @4 Sī. rāgabhavabandhanasaṅkhātā, i. bhavabandhanasaṅkhātā 5 Ma. vatthābharaṇādibhedena

--------------------------------------------------------------------------------------------- page574.

Bhavā sabbe maggañāṇāsinā padālitā viddhaṃsitā. Kammabhavesu hi padālitesu upapattibhavā padālitāeva honti. Evaṃ kammabhavānaṃ padālitattāeva vikkhīṇo jātisaṃsāro, natthi dāni punabbhavoti. Tassattho heṭṭhā vuttoyeva. Idameva ca therassa aññābyākaraṇaṃ ahosi. Uttarapālattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 572-574. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12838&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12838&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=318              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6261              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6261              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]