ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   319. 13. Abhibhūtattheragāthāvaṇṇanā
      suṇātha ñātayo sabbeti āyasmato abhibhūtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tādisena
kalyāṇamittasannissayena sāsane abhippasanno ahosi. So satthari parinibbute tassa
dhātuṃ gahetuṃ mahājane ussāhaṃ karonte sayaṃ sabbapaṭhamaṃ gandhodakena citakaṃ nibbāpesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde veṭṭhapuranagare 1-
rājakule nibbattitvā abhibhūtoti laddhanāmo pitu accayena rajjaṃ kāreti. Tasmiṃ
ca samaye bhagavā janapadacārikaṃ caranto anupubbena taṃ nagaraṃ pāpuṇi. Tato
so rājā "bhagavā kira mama nagaraṃ anuppatto"ti sutvā satthu santikaṃ gantvā
dhammaṃ sutvā dutiyadivase mahādānaṃ pavattesi. Bhagavā bhuttāvī tassa rañño
ajjhāsayānurūpaṃ anumodanaṃ karontoyeva vitthārato dhammaṃ desesi. So dhammaṃ sutvā
laddhappasādo rajjaṃ pahāya pabbajitvā arahattaṃ sacchākāsi. Tena vuttaṃ
apadāne 2- :-
@Footnote: 1 cha.Ma. veṭhapuranagare, Sī. veṭhipuranagare, i. veṭṭhipuranagare
@2 khu.apa. 33/53/78 citakanibbāpakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page575.

"ḍayhamāne 1- sarīramhi vessabhussa mahesino gandhodakaṃ gahetvāna citaṃ nibbāpayiṃ ahaṃ. Ekatiṃse ito kappe citaṃ nibbāpayiṃ ahaṃ duggatiṃ nābhijānāmi gandhodakassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhena viharante tasmiṃ tassa ñātakā amaccā pārisajjā nāgarā jānapadāti sabbe samāgantvā "bhante kasmā tvaṃ amhe anāthe katvā pabbajito"ti parideviṃsu. Thero te ñātipamukhe manusse paridevante disvā tesaṃ attano pabbajjākāraṇavibhāvanamukhena dhammaṃ kathento:- [255] "suṇātha ñātayo sabbe yāvantettha samāgatā dhammaṃ vo desayissāmi dukkhā jāti punappunaṃ. [256] Ārabhatha 3- nikkamatha yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro [257] Yo imasmiṃ dhammavinaye appamatto vihessati 4- pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī"ti tisso gāthā abhāsi. Tattha suṇāthāti nisāmetha, idāni mayā vuccamānaṃ ohitasotadvārānusārena 5- upadhārethāti attho. Ñātayoti ñātī pamukhe 6- katvā tesaṃ sabbesaṃ ālapanaṃ, tenāha "sabbe yāvantettha samāgatā"ti, yāvanto yattakā ettha samāgame, etissaṃ vā mama pabbajjāya samāgatāti attho. @Footnote: 1 cha.Ma. dayhamāne 2 cha.Ma. pabbajja... 3 cha.Ma. ārambhatha 4 cha.Ma. vihassati @5 cha.Ma. ohitasotā sotadvārānusārena 6 Sī.,i. ñātipamukhe

--------------------------------------------------------------------------------------------- page576.

Idāni yaṃ sandhāya "suṇāthā"ti savanāṇattikavacanaṃ kataṃ, taṃ "dhammaṃ vo desayissāmī"ti paṭijānitvā "dukkhā jāti punappunan"tiādinā desetuṃ ārabhi. Tattha dukkhā jāti punappunanti jāti nāmesā gabbhokkantimūlakādibhedassa 1- jarādibhedassa ca anekavihitassa dukkhassa adhiṭṭhānabhāvato dukkhā. Sā punappunaṃ pavattamānā ativiya dukkhā. Tassā pana jātiyā samatikkamanatthaṃ ussāho karaṇīyoti dassento āha "ārabhathā"tiādi. Tattha ārabhathāti ārambhadhātusaṅkhātaṃ viriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttariṃ viriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā atisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtā samathavipassanāsaṅkhāte adhisīlasikkhādisaṅkhāte vā bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma thāmabalūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ 2- dhunātha vidhamatha viddhaṃsethāti attho. Evaṃ pana buddhasāsane ussāhaṃ karontassa ekaṃsiko jātidukkhassa samatikkamoti dassento "yo imasmin"tiādinā tatiyaṃ gāthamāha. Taṃ suviññeyyameva. Abhibhūtattheragāthāvaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī.,i. gabbhokkantikamūlakādibhedassa 2 Ma. kilesagahaṃ


             The Pali Atthakatha in Roman Book 32 page 574-576. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12888&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12888&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6268              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]