ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page582.

Satasahasse ito 1- kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi dehapūjāyidaṃ 2- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento:- [264] "pāpamitte vivajjetvā bhajeyyuttamapuggalaṃ 3- ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ. [265] Parittaṃ dārumāruyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. [266] Pavivittehi ariyehi pahitattehi jhāyihi 4- niccaṃ āraddhavīriyehi paṇḍitehi sahāvase"ti tisso gāthā abhāsi. Tattha pāpamitteti akalyāṇamitte asappurise hīnaviriye. Vivajjetvāti taṃ abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇa- mittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato "acalan"ti vuccati. Sesaṃ vuttatthameva. Vimalattheragāthāvaṇṇanā niṭṭhitā. Tikanipātavaṇṇanā niṭṭhitā. Paṭhamo bhāgo niṭṭhito.


             The Pali Atthakatha in Roman Book 32 page 582. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=13060&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=13060&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6171              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6296              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6296              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]