ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    144. 7. Bhalliyattheragāthāvaṇṇā
      yopānudīti āyasmato bhalliyattherassa gāthā. Kā uppatti?
      ayaṃ kira ito ekatiṃse kappe anuppanne sumanassa nāma pacceka-
buddhassa pasannacitto phalāphalaṃ datvā sugatīsueva saṃsaranto sikhissa sammā-
sambuddhassa kāle aruṇavatīnagare satthavāhakule 1- nibbatto "sikhissa bhagavato paṭhamābhi-
sambuddhassa upajitaujitā 2- nāma dve satthavāhaputtā paṭhamāhāraṃ adaṃsū"ti sutvā
attano sahāyakena saddhiṃ bhagavantaṃ upasaṅkamitvā vanditvā svātanāya nimantetvā
mahādānaṃ pavattetvā patthanamakāsi 3- "ubhopi mayaṃ bhante anāgate tumhādisassa
buddhassa paṭhamāhāradāyakā bhaveyyāmā"ti. Te tattha tattha bhave puññakammaṃ
katvā dvemanussesu saṃsarantā kassapassa bhagavato kāle gopālakaseṭṭhiputtā
bhātaro hutvā nibbattā. Bahūni vassāni bhikkhusaṃghaṃ khīrabhojanena upaṭṭhahiṃsu.
Amhākaṃ pana bhagavato kāle pokkharavatīnagare satthavāhaputtā bhātaro hutvā
nibbattā. Tesu jeṭṭho tapusso 4- nāma, kaniṭṭho bhalliyo nāma, te pañcamattāni
sakaṭasatāni bhaṇḍassa pūretvā vāṇijjāya gacchantā bhagavati paṭhamābhisambuddhe
sattasattāhaṃ vimuttisukhadhammapaccavekkhaṇāhi vītināmetvā aṭṭhame sattāhe rājāyatana-
mūle viharante rājāyatanassa avidūre mahāmaggena atikkamanti, tesaṃ tasmiṃ samaye
samepi bhūmibhāge akaddamodake sakaṭāni nappavattiṃsu, "kiṃ nu kho kāraṇan"ti
ca cintentānaṃ porāṇasālohitā devatā rukkhaviṭapabbhantare 5- attānaṃ dassentī
āha "mādisā ayaṃ bhagavā acirābhisambuddho sattasattāhaṃ anāhāro vimuttisukhaṃ
paṭisaṃvedī 6- idāni rājāyatanamūle nisinno, taṃ āhārena paṭimānetha, yadassa
tumhākaṃ dīgharattaṃ hitāya sukhāyā"ti. Taṃ sutvā te uḷāraṃ pītisomanassaṃ
@Footnote: 1 cha.Ma. brāhmaṇakule  2 cha.Ma. ujitaojitā  3 cha.Ma. patthanaṃ akaṃsu
@4 cha.Ma. taphusso, Sī. tapasso           5 cha.Ma. rukkhaviṭapantare
@6 cha.Ma. vimuttisukhāpaṭisaṃvedī
Paṭisaṃvedentā "āhārasampādanaṃ papañcan"ti maññamānā manthañca madhupiṇḍikañca 1-
bhagavato datvā dvevācikasaraṇaṃ gantvā kesadhātuyo labhitvā agamaṃsu. Te hi paṭhamaṃ
upāsakā ahesuṃ, atha bhagavati bārāṇasiṃ gantvā dhammacakkaṃ pavattetvā anupubbena
rājagahe viharante tapussabhalliyā 2- rājagahaṃ upagatā bhagavantaṃ upasaṅkamitvā
vanditvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tesu tapusso sotāpattiphale
patiṭṭhāya upāsakova ahosi. Bhalliyo pana pabbajitvā chaḷabhiñño ahosi. Tena
vuttaṃ apadāne 3- :-
          "sumano nāma sambuddho         takkarāyaṃ vasī tadā
           vallikāraphalaṃ gayha            sayambhussa adāsahaṃ.
           Ekatiṃse ito kappe         yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Athekadivasaṃ māro bhalliyattherassa bhiṃsāpanatthaṃ bhayānakaṃ rūpaṃ dassesi. So
attano sabbabhayātikkamaṃ pakāsento:-
           4- "yopānudi maccurājassa senaṃ
               naḷasetuṃva sudubbalaṃ mahogho
               vijitāvi apetabheravo hi
               danto so parinibbuto ṭhitatto"ti
gāthaṃ abhāsi. 4-
@Footnote: 1 Ma. madhupiṇḍañca   2 Sī. tapassubhalliyā, Ma. bhallikā   3 khu. apa. 33/68/95
@vallikāraphaladāyakattherāpadāna (syā)  4-4 cha.Ma. "yopānudi"ti gāthamabhāsi
      [7] Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti
maccu nāma maraṇaṃ khandhānaṃ bhedo, soeva ca 1- sattānaṃ attano vase vattanato 2-
issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādīnaṃ hissa vasavattana-
bhāvato 3- senā nāma, tena so samūhatā nānāvidhena vipulena "mahāseno"ti 4-
vuccati. Yathāha "na hi no saṅgarantena, mahāsenena maccunā"ti. 5- Athavā guṇa-
māranaṭṭhena "maccū"ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato
kāmādayo senā. Tathā hi:- 6-
          "kāmā te paṭhamā senā      dutiyā arati vuccati
           tatiyā khuppipāsā te        catutthī taṇhā pavuccati.
           Pañcamī thīnamiddhaṃ te          chaṭṭhābhīrū pavuccati
           sattamī vicikicchā te         māno makkho ca aṭṭhamī"ti. 7-
       Naḷasetuṃva sudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abala-
bhāvato 8- suṭṭhu dubbalaṃ saṅkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato 9- mahogha-
sadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto
ṭhitattoti yojanā. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti.
                  Bhalliyattheragāthāvaṇṇanā niṭaṭhitā.
                       --------------
@Footnote: 1 Ma. soeva  2 cha.Ma. anuvattāpanato, Ma. anuvattanato  3 cha.Ma. jarārogādiṃ,
@  sā hissa vasavattaneaṅgabhāvato, Ma. jarārogādīnaṃ hissa vasavattino saṅgabhāvato
@4 cha.Ma. tena hesa mahatā nānāvidhena vipulena "mahāseno"ti  5 Ma.upari. 14/272/241
@  bhaddekarattasutta, khu.jā. 28/441/165 temiyajātaka (syā)  6 cha.Ma. tathā cāha
@7 khu.sutta. 25/439-40/416 padhānasutta, khu.mahā. 29/134/114,
@  khu.cūḷa. 30/289/144 (syā) [thokaṃ visadisaṃ]  8 Sī. calabhāvato  9 Sī. mahabbalabhāvato



             The Pali Atthakatha in Roman Book 32 page 70-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1586              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1586              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5011              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5325              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5325              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]