ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page70.

144. 7. Bhalliyattheragāthāvaṇṇā yopānudīti āyasmato bhalliyattherassa gāthā. Kā uppatti? ayaṃ kira ito ekatiṃse kappe anuppanne sumanassa nāma pacceka- buddhassa pasannacitto phalāphalaṃ datvā sugatīsueva saṃsaranto sikhissa sammā- sambuddhassa kāle aruṇavatīnagare satthavāhakule 1- nibbatto "sikhissa bhagavato paṭhamābhi- sambuddhassa upajitaujitā 2- nāma dve satthavāhaputtā paṭhamāhāraṃ adaṃsū"ti sutvā attano sahāyakena saddhiṃ bhagavantaṃ upasaṅkamitvā vanditvā svātanāya nimantetvā mahādānaṃ pavattetvā patthanamakāsi 3- "ubhopi mayaṃ bhante anāgate tumhādisassa buddhassa paṭhamāhāradāyakā bhaveyyāmā"ti. Te tattha tattha bhave puññakammaṃ katvā dvemanussesu saṃsarantā kassapassa bhagavato kāle gopālakaseṭṭhiputtā bhātaro hutvā nibbattā. Bahūni vassāni bhikkhusaṃghaṃ khīrabhojanena upaṭṭhahiṃsu. Amhākaṃ pana bhagavato kāle pokkharavatīnagare satthavāhaputtā bhātaro hutvā nibbattā. Tesu jeṭṭho tapusso 4- nāma, kaniṭṭho bhalliyo nāma, te pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā vāṇijjāya gacchantā bhagavati paṭhamābhisambuddhe sattasattāhaṃ vimuttisukhadhammapaccavekkhaṇāhi vītināmetvā aṭṭhame sattāhe rājāyatana- mūle viharante rājāyatanassa avidūre mahāmaggena atikkamanti, tesaṃ tasmiṃ samaye samepi bhūmibhāge akaddamodake sakaṭāni nappavattiṃsu, "kiṃ nu kho kāraṇan"ti ca cintentānaṃ porāṇasālohitā devatā rukkhaviṭapabbhantare 5- attānaṃ dassentī āha "mādisā ayaṃ bhagavā acirābhisambuddho sattasattāhaṃ anāhāro vimuttisukhaṃ paṭisaṃvedī 6- idāni rājāyatanamūle nisinno, taṃ āhārena paṭimānetha, yadassa tumhākaṃ dīgharattaṃ hitāya sukhāyā"ti. Taṃ sutvā te uḷāraṃ pītisomanassaṃ @Footnote: 1 cha.Ma. brāhmaṇakule 2 cha.Ma. ujitaojitā 3 cha.Ma. patthanaṃ akaṃsu @4 cha.Ma. taphusso, Sī. tapasso 5 cha.Ma. rukkhaviṭapantare @6 cha.Ma. vimuttisukhāpaṭisaṃvedī

--------------------------------------------------------------------------------------------- page71.

Paṭisaṃvedentā "āhārasampādanaṃ papañcan"ti maññamānā manthañca madhupiṇḍikañca 1- bhagavato datvā dvevācikasaraṇaṃ gantvā kesadhātuyo labhitvā agamaṃsu. Te hi paṭhamaṃ upāsakā ahesuṃ, atha bhagavati bārāṇasiṃ gantvā dhammacakkaṃ pavattetvā anupubbena rājagahe viharante tapussabhalliyā 2- rājagahaṃ upagatā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tesu tapusso sotāpattiphale patiṭṭhāya upāsakova ahosi. Bhalliyo pana pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :- "sumano nāma sambuddho takkarāyaṃ vasī tadā vallikāraphalaṃ gayha sayambhussa adāsahaṃ. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Athekadivasaṃ māro bhalliyattherassa bhiṃsāpanatthaṃ bhayānakaṃ rūpaṃ dassesi. So attano sabbabhayātikkamaṃ pakāsento:- 4- "yopānudi maccurājassa senaṃ naḷasetuṃva sudubbalaṃ mahogho vijitāvi apetabheravo hi danto so parinibbuto ṭhitatto"ti gāthaṃ abhāsi. 4- @Footnote: 1 Ma. madhupiṇḍañca 2 Sī. tapassubhalliyā, Ma. bhallikā 3 khu. apa. 33/68/95 @vallikāraphaladāyakattherāpadāna (syā) 4-4 cha.Ma. "yopānudi"ti gāthamabhāsi

--------------------------------------------------------------------------------------------- page72.

[7] Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti maccu nāma maraṇaṃ khandhānaṃ bhedo, soeva ca 1- sattānaṃ attano vase vattanato 2- issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādīnaṃ hissa vasavattana- bhāvato 3- senā nāma, tena so samūhatā nānāvidhena vipulena "mahāseno"ti 4- vuccati. Yathāha "na hi no saṅgarantena, mahāsenena maccunā"ti. 5- Athavā guṇa- māranaṭṭhena "maccū"ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato kāmādayo senā. Tathā hi:- 6- "kāmā te paṭhamā senā dutiyā arati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati. Pañcamī thīnamiddhaṃ te chaṭṭhābhīrū pavuccati sattamī vicikicchā te māno makkho ca aṭṭhamī"ti. 7- Naḷasetuṃva sudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abala- bhāvato 8- suṭṭhu dubbalaṃ saṅkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato 9- mahogha- sadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto ṭhitattoti yojanā. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti. Bhalliyattheragāthāvaṇṇanā niṭaṭhitā. -------------- @Footnote: 1 Ma. soeva 2 cha.Ma. anuvattāpanato, Ma. anuvattanato 3 cha.Ma. jarārogādiṃ, @ sā hissa vasavattaneaṅgabhāvato, Ma. jarārogādīnaṃ hissa vasavattino saṅgabhāvato @4 cha.Ma. tena hesa mahatā nānāvidhena vipulena "mahāseno"ti 5 Ma.upari. 14/272/241 @ bhaddekarattasutta, khu.jā. 28/441/165 temiyajātaka (syā) 6 cha.Ma. tathā cāha @7 khu.sutta. 25/439-40/416 padhānasutta, khu.mahā. 29/134/114, @ khu.cūḷa. 30/289/144 (syā) [thokaṃ visadisaṃ] 8 Sī. calabhāvato 9 Sī. mahabbalabhāvato


             The Pali Atthakatha in Roman Book 32 page 70-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1586&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1586&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5011              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5325              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5325              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]