ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page75.

146. 9. Pilindavacchattheragāthāvaṇṇanā svāgatanti āyasmato pilindavacchattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayeneva satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā aggaṭṭhānantaraṃ 1- patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃranto sumedhassa bhagavato kāle manussaloke nibbattitvā bhagavati parinibbute satthu thūpassa pūjaṃ katvā saṃghe ca mahādānaṃ pavattetvā tato cuto devamanussesueva saṃsaranto anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyanaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbatti. "pilindo"tissa 2- nāmaṃ akaṃsu. Vacchoti pana gottaṃ. Tena so aparabhāge "pilindavaccho"ti 3- paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati. Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi "sutaṃ kho pana metaṃ ācariyapācariyānaṃ bhāsamānānaṃ `yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī'ti, 4- samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyyan"ti. So bhagavantaṃ upasaṅkamitvā etadavoca "ahaṃ mahāsamaṇa @Footnote: 1 cha.Ma. taṃ ṭhānantaraṃ 2 Sī. pilindītissa 3 Sī. pilindivacchoti 4 Ma. na sampajji

--------------------------------------------------------------------------------------------- page76.

Tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī"ti. Bhagavā "tenahi pabbajā"ti 1- āha. So "vijjāya parikammaṃ pabbajjā"ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, taṃ kataññutaṃ nissāya sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā thero devatānaṃ piyamanāpatāya aggattaṃ patto. Tena vuttaṃ apadāne:- 2- "nibbute lokanāthamhi sumedhe aggapuggale pasannacitto sumano thūpapūjaṃ akāsahaṃ. Ye ca khīṇāsavā tattha chaḷabhiññā mahiddhikā tehaṃ 3- tattha samānetvā saṃghabhattaṃ akāsahaṃ. Sumedhassa bhagavato upaṭṭhāko tadā ahu sumedho nāma nāmena anumodittha so tadā. Tena cittappasādena vimānaṃ upapajjahaṃ chaḷāsītisahassāni accharāyo ramiṃsu 4- me. Mameva anuvattanti sabbakāmehi tā sadā 5- aññe deve abhibhomi 6- puññakammassidaṃ phalaṃ. Pañcavīsatikappamhi 7- varuṇo nāma khattiyo visuddhabhojano āsiṃ cakkavattī ahaṃ tadā. Na te bījaṃ pavappanti napi nīyanti naṅgalā akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. @Footnote: 1 Sī. pabbajāhi 2 khu.apa. 32/55/84 pilindavacchattherāpadāna 3 Sī. tesaṃ 4 ka.,Ma. @ ahesuṃ 5 Ma. sabbakāmasamāhitā 6 Ma. abhikkami 7 cha.Ma. pañcavīsamhi kappamhi

--------------------------------------------------------------------------------------------- page77.

Tattha rajjaṃ karitvāna devattaṃ puna gacchahaṃ tadāpi edisā mayhaṃ nibbattā bhogasampadā. Na maṃ mittā amittā vā hiṃsanti sabbapāṇino sabbesaṃ ca 1- piyo homi puññakammassidaṃ phalaṃ. Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi gandhālepassidaṃ phalaṃ. Imamhi bhaddake kappe eko āsiṃ janādhipo mahānubhāvo rājīsi 2- cakkavattī mahabbalo. Sohaṃ pañcasu sīlesu ṭhapetvā janataṃ bahuṃ pāpetvā sugatiṃyeva devatānaṃ piyo ahuṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Tathā devatāhi ativiya piyāyitabbabhāvato imaṃ theraṃ bhagavā devatānaṃ piyamanāpa- bhāvena aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho"ti. 3- So ekadivasaṃ bhikkhusaṃghamajjhe nisinno attano guṇe paccavekkhitvā tesaṃ kāraṇabhūtaṃ vijjānimittaṃ bhagavato santike āgamanaṃ pasaṃsanto:- 4- "svāgataṃ nāpagataṃ nayidaṃ dummantitaṃ mama pavibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamin"ti gāthaṃ abhāsi. 4- [9] Tattha svāgatanti sundaraṃ āgamanaṃ, idaṃ mamāti sambandho. Athavā svāgatanti suṭṭhu āgataṃ, mayāti vibhatti vipariṇāmetabbā. Nāpagatanti 5- na apagataṃ @Footnote: 1 cha.Ma. sabbesampi 2 cha.Ma. rājāhaṃ, Ma. rājāsiṃ 3 aṅ.ekaka. 20/215/24 etadaggavagga @4-4 cha.Ma. "svāgataṃ nāpagatan"ti gāthaṃ abhāsi 5 Ma.na durāgatanti

--------------------------------------------------------------------------------------------- page78.

Hitābhivuddhito na apetaṃ. Nayidaṃ dummantitaṃ 1- mamāti idaṃ mama suṭṭhu kathitaṃ, suṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti:- yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ "bhagavato santike dhammaṃ sutvā pabbajissāmī"ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ 2- idampi na dummantinti. Idāni tattha kāraṇaṃ dassento "pavibhattesū"ti- 3- ādimāha. Pavibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu, samathadhammesu vā, 4- nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā bodhakasāsanadhammaṃ upāgamiṃ "ayaṃ dhammo ayaṃ vinayo"ti upagacchiṃ. Sammāsambuddhehieva vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ tattha seṭṭhaṃ uttamaṃ varaṃ, taṃ varaṃ maggaphalanibbānadhammaṃ 5- upāgamiṃ, attani paccakkhato 6- upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na dummantitanti yojanā. Pilindavacchattheragāthāvaṇṇā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 75-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1699&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1699&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5335              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5335              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]