ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   149. 2. Mahāvacchattheragāthāvaṇṇanā
      paññābalīti āyasmato mahāvacchattherassa 6- gāthā. Tassa kā uppatti?
      ayaṃ kira padumuttarassa bhagavato bhikkhusaṃghassa ca pānīyadānamadāsi. Puna
sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahupuññakammaṃ akāsi,
so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe nālagāme 7- samiddhissa nāma brāhmaṇassa putto hutvā nibbatti.
@Footnote: 1 Sī. sampattiyo   2 aṅ. dasaka. 24/1/1 kimatthiyasutta  3 cha.Ma. tattha
@4 Sī. saddhāya sampannassahi        5 Ma.Ma. 13/183/158 kīṭāgirisutta
@6 Sī. mahāgavacchattherassa         7 cha.Ma. nāḷakagāme
Tassa mahāvacchoti nāmaṃ ahosi. So vayappatto āyasmato sāriputtassa bhagavato
sāvakabhāvaṃ sutvā  "sopi nāma mahāpañño yassa sāvakattaṃ upagato, soeva
maññe imasmiṃ loke aggapuggalo"ti bhagavati saddhaṃ uppādetvā satthu santike
pabbajitvā kammaṭṭhānaṃ anuyuñjanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
          "padumuttarabuddhassa           bhikkhusaṃghe anuttare
           pasannacitto sumano         pānighaṭaṃ apūrayiṃ. 2-
           Pabbatagge dumagge vā      ākāse vātha bhūmiyaṃ
           yadā pānīyamicchāmi         khippaṃ nibbattate mamaṃ. 3-
           Satasahasse ito kappe 4-   yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         dakadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           .pe.
           Chaḷabhiññā sacchikatā         kataṃ buddhassa sāsanan"ti.
      Evaṃ pana arahattaṃ patvā vimuttisukhaṃ anubhavanto sāsanassa niyyānikabhāva-
vibhāvanena sabrahmacārīnaṃ ussāhajananatthaṃ:-
            5- "paññābalī sīlavatūpapanno
                samāhito jhānarato satīmā
                yadatthiyaṃ bhojanaṃ bhuñjamāno
                kaṅkhatha kālaṃ idha vītarāgo"ti
gāthaṃ abhāsi. 5-
@Footnote: 1 khu.apa. 33/87/131 udakadāyakattherāpadāna (syā)   2 cha.Ma. pānīyaghaṭamapūrayiṃ
@3 cha.Ma. mama   4 cha.Ma. satasahassito kappe   5-5 cha.Ma. paññābalīti gāthaṃ abhāsi
      [12] Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso
sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena,
dhutadhammasaṅkhātehi vattehi 1- ca upapanno samannāgato. Samāhitoti
upacārappanābhedena samādhinā samāhito. Jhānaratoti tatoeva ārammaṇūpanijjhāne
lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā.
Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye
paribhuñjantassa paribhuñjanaṃ atthiyaṃ 2- hoti, tathā bhojanaṃ bhuñjamāno. Sāmipari-
bhogena hi taṃ 3- itthiyaṃ 2- hoti dāyajjaparibhogena vā, na aññathā bhojananti ca
nidassanamattaṃ 4- daṭṭhabbaṃ. Bhuñjissati paribhuñjissatīti 5- vā bhojanaṃ, cattāro
paccayā. "yadatthikan"ti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā,
tadatthaṃ kāyassa ṭhitiādiatthaṃ, 6- tañca anupādisesanibbānatthaṃ. Tasmā anupādāpari-
nibbānatthaṃ bhojanapaccaye bhuñjamāno tatoeva kaṅkhetha kālaṃ attano
anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane 7- vītarāgo. Bāhirakassa
pana kāmesu vītarāgassapi 8- idaṃ natthīti adhippāyo.
                Mahāvacchattheragāthāvaṇṇanā niṭṭhitā.
                      --------------



             The Pali Atthakatha in Roman Book 32 page 84-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1908              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1908              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5355              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]