ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  153. 6. Belaṭṭhasīsattheragāthāvaṇṇanā
      yathāpi bhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā
uppatti?
@Footnote: 1-1 cha.Ma. "pañca chinde"ti gāthaṃ abhāsi   2 Sī. nibbattāpanakāni
@3 Sī. bandhanaṃ rajjukaṃ              4 Sī. devalokuppatti.....
@5 Sī. anāgāmimaggādhigamato ca upari    6 Sī. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page101.

So kira padumuttarassa bhagavato kāle kulagehe nibbatto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto upanissayasampattiyā abhāvena visesaṃ nibbattetuṃ nāsakkhi. Vivaṭṭūpanissayaṃ pana bahuṃ kusalaṃ upacinitvā devamanussesu saṃsaranto tato 1- ekattiṃsakappe vessabhuṃ bhagavantaṃ passitvā pasannacitto mātuluṅgaphalaṃ adāsi. So tena puññakammena devamanussesu 2- nibbattitvā aparāparaṃ puññāni katvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatto bhagavato abhisambodhiyā puretarameva uruvelakassapassa santike tāpasapabbajjaṃ pabbajitvā aggiṃ paricaranto uruvelakassapassa damane ādittapariyāyadesanāya 3- jaṭilasahassena 4- saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "kaṇikāraṃva jotantaṃ puṇṇamāyeva candimaṃ jalantaṃ 6- dīparukkhaṃva addasaṃ lokanāyakaṃ. Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ dakkhiṇeyyassa vīrassa pasanno sehi pāṇibhi. Ekatiṃse ito kappe yaṃ phalamadadiṃ ahaṃ 7- duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Evaṃ adhigatārahatto āyasmato dhammabhaṇḍāgārikassa upajjhāyo ayaṃ thero ekadivasaṃ phalasamāpattito uṭṭhāya taṃ santaṃ paṇītaṃ nirāmisasukhaṃ attano pubbayogañca paccavekkhitvā pītivegavasena:- @Footnote: 1 cha.Ma. ito (idaṃ padaṃ yuttataraṃ) 2 cha.Ma. devesu 3 vinaYu.mahā. 4/54/44 @ uruvelapāṭihāriyakathā, saṃ.saḷā. 18/31/23 ādittasutta (syā) @4 cha.Ma. purāṇajaṭilasahassena 5 khu.apa. 33/96/147 mātuluṅgaphaladāyakattherāpadāna @6 Ma. jalitaṃ 7 pāli.,cha.Ma. yaṃ phalaṃ adadiṃ tadā

--------------------------------------------------------------------------------------------- page102.

1- "yathāpi bhaddo ājañño naṅgalāvattanī sikhī gacchati appakasirena evaṃ rattindivā mama gacchanti appakasirena sukhe laddhe nirāmise"ti gāthaṃ abhāsi. 1- [16] Tattha yathāpīti opammapaṭipādanatthe nipāto. Bhaddoti sundaro thāmabalasamatthajavaparakkamādisampanno. Ājaññoti ājānīyo jātimā kāraṇā- kāraṇānaṃ ājānanako. 2- So tividho usabhājañño assājañño hatthiājaññoti. Tesu usabhājañño idhādhippeto. So ca kho chekakasanakicce niyutto, tenāha "naṅgalāvattanī"ti. Naṅgalassa sapālassa 3- āvattanako, 4- naṅgalaṃ ito cito ca āvattetvā khette kasakoti 5- attho. Naṅgalaṃ vā āvattissati 6- etthāti naṅgalā- vattaṃ, khette naṅgalapatho, tasmiṃ naṅgalāvattani. Gāthāsukhatthaṃ hettha "vattanī"ti dīghaṃ katvā vuttaṃ. Sikhīti matthake avatthānato sikhāsadisatāya sikhā, siṅgaṃ. Tadassa atthīti sikhī. Apare pana "kūṭaṃ idha 7- `sikhā'ti adhippetan"ti vadanti, ubhayathāpi padhānaṅga- kittanametaṃ "sikhī"ti. Appakasirenāti appakilamathena. Rattindivāti rattiyo ca divā ca, evamimaṃ 8- appakasirena gacchantīti yojanā. Idaṃ vuttaṃ hoti:- yathā bhaddo usabhājānīyo kasane niyutto ghanatiṇamūlādikepi naṅgalapathe taṃpi 9- agaṇento appakasirena ito cito ca parivattento gacchati, yāva kasanatiṇānaṃ parissamaṃ dasseti, evamimaṃ 8- rattindivāpi appakasireneva gacchanti atikkamantīti. Tattha kāraṇamāha "sukhe laddhe nirāmise"ti. Yasmā kāmāmisalokāmisavaṭṭāmisehi asammissaṃ santaṃ paṇītaṃ phalasamāpattisukhaṃ laddhaṃ, tasmāti attho. Paccatte cetaṃ bhummavacanaṃ yathā "vanappagumbe "10- "tena vata re vattabbe"ti 11- ca. Athavā tato pabhūti rattindivā @Footnote: 1-1 cha.Ma. "yathāpi bhaddo ājañño"ti gāthaṃ abhāsi 2 ka. ājānanato 3 cha.Ma. phālassa @4 ka. āvattanato 5 cha.Ma. kasanako 6 Ma. āvattiyati, cha.Ma. āvattayati 7 cha.Ma. kakudhaṃ @8 cha.Ma. evaṃ mamaṃ, Sī. mama 9 cha.Ma. pi-saddonadissati 10 khu.khuddaka. 25/13/8 @ ratanasutta, khu.sutta. 25/236/379 ratanasutta 11 abhi.kathā.37/1/1 puggalakathā

--------------------------------------------------------------------------------------------- page103.

Appakasirena gacchantīti vicāraṇāya āha "sukhe laddhe nirāmise ", nirāmise sukhe laddhe sati tassa laddhakālato paṭṭhāyāti attho. Belaṭṭhasīsattheragāthāvaṇṇanā -------------


             The Pali Atthakatha in Roman Book 32 page 100-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2278&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2278&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5372              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5372              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]