ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    154. 7. Dāsakattheragāthāvaṇṇanā
      middhī yadāti āyasmato dāsakattherassa gākā. Tassa 1- kā uppatti?
      so kira ito ekanavute kappe anuppanne tathāgate ajitasna nāma
paccekabuddhassa 2- gandhamādanato manussapathaṃ otaritvā aññatarasmiṃ gāme piṇḍāya
carantassa manoramāni ambaphalāni adāsi. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato kāle sāsane pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññaṃ
akāsi. Evaṃ kusalakammappasuto hutvā sugatito sugatiṃ upagacchanto imasmiṃ
buddhuppāde sāvatthiyaṃ kulagehe nibbatti. Dāsakotissa nāmaṃ ahosi. So
anāthapiṇḍikena gahapatinā vihārapaṭijagganakamme ṭhapito sakkaccaṃ vihāraṃ paṭijagganto
abhiṇhaṃ buddhadassanena dhammassavanena ca paṭiladdhasaddho pabbaji. Keci pana bhaṇanti "ayaṃ
kassapassa bhagavato kāle kulagehe nibbattitvā vayappatto aññataraṃ khīṇāsavattheraṃ
upaṭṭhahanto kiñci kammaṃ kārāpetukāmo theraṃ āṇāpesi. So tena kammena
amhākaṃ bhagavato kāle sāvatthiyaṃ anāthapiṇḍikassa dāsiyā kucachimhi nibbatto
vayappatto 3- seṭṭhinā vihārapaṭijaggane ṭhapito vuttanayeneva paṭiladdhasaddho ahosi.
Mahāseṭṭhī tassa sīlācārañca ajjhāsayañca sutvā 4- bhujissaṃ katvā' yathāsukhaṃ
pabbajā'ti āha. Taṃ bhikkhū 5- pabbājesun"ti. So pabbajitakālato paṭṭhāya kusīto
@Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati  2 Ma. sambuddhassa  3 Sī. nibbattoti, vayappatto ca so
@4 cha.Ma. ñatvā   5 Sī. taṃ bhikkhū pacchā
Hīnaviriyo hutvā na kiñci vattappaṭivattaṃ karoti, kuto samaṇadhammo 1-, kevalaṃ
yāvadatthaṃ bhuñjitvā niddābahulo 2- viharati. Dhammassavanakālepi ekaṃ koṇaṃ pavisitvā
parisapariyante nisinno ghurughurupassāsī niddāyateva. Athassa bhagavā pubbūpanissayaṃ
oloketvā saṃvegajananatthaṃ:-
           3- "middhī yadā hoti mahagghaso ca
               niddāyitā samparivattasāyī
               mahāvarāhova nivāpapuṭṭho
               punappunaṃ gabbhamupeti mando"ti
gāthaṃ abhāsi. 3-
      [17] Tattha middhīti thīnamiddhābhibhūto, yaṃ hi middhaṃ abhibhavati, taṃ thīnampi
abhibhavateva. Yadāti yasmiṃ kāle. Mahagghasoti mahābhojano, āharahatthakaalaṃsāṭakatatthavaṭṭa-
kakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti
samparivattakaṃ nippajjitā 4- ubhayenapi seyyasukhaṃ passasukhaṃ 5- middhasukhaṃ
anuyuttoti dasseti. Nivāpapuṭṭhoti kuṇḍakādinā 6- sūkarabhattena puṭṭho bharito.
Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi 7- nikkhamituṃ
alabhanto heṭṭhāmañcādīsu samparivattetvā 8- sayateva. Idaṃ vuttaṃ hoti:- yadā
puriso middhī ca hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena
yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so "aniccaṃ dukkhaṃ
anattā"ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño
punappunaṃ gabbhaṃ upeti, gabbhāvāsato na parimuccatevāti. Taṃ sutvā dāsakatthero
saṃvegajāto vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ sacchākāsi. Tena vuttaṃ
@Footnote: 1 Ma. samaṇadhammaṃ  2 Sī. niddābahulo hutvā  3-3 cha.Ma. "middhī yadā hoti mahagghaso
@cā"ti gāthaṃ abhāsi  4 Ma. nipajjanto, cha.Ma. samparivattakaṃ samparivattakaṃ nipajjitvā
@5 Sī., Ma. phassasukhaṃ     6 Sī. kuṇḍakādīsu    7 Ma. ayaṃ saddo na dissati
@8 cha.Ma. samparivattetvā samparivattetvā
Apadāne 1- :-
          "ajito 2- nāma sambuddho    himavante vasī tadā
           caraṇena ca sampanno        samādhikusalo muni.
           Suvaṇṇavaṇṇe sambuddhe       āhutīnaṃ paṭiggahe
           rathiyaṃ paṭipajjante          ambaphalamadāsahaṃ.
           Ekanavute ito kappe      yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero "imāya gāthāya maṃ bhagavā ovadi, ayaṃ gāthā mayhaṃ
aṅkusibhūtā"ti 3- tameva gāthaṃ paccudāhāsi. Tassidaṃ 4- therassa parivattāhāranayena
aññābyākaraṇaṃ jātaṃ.
                    Dāsakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 103-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2337              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2337              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5376              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5376              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]