ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   156. 9. Kuḷattheragāthāvaṇṇanā 1-
      udakaṃ hi nayantīti āyasmato kuḷattherassa 2- gāthā. Kā uppatti?
      ayaṃ kira thero pubbepi vivaṭṭūpanissayaṃ 3- bahuṃ kusalaṃ upacinitvā adhikāra-
sampanno vipassiṃ bhagavantaṃ ākāse 4- gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ
dātukāmo aṭṭhāsi. 5- Satthā tassa cittaṃ ñatvā otaritvā paṭiggaṇhi. So ativiya
pasannacitto hutvā teneva saddhāpaṭilābhena satthāraṃ upasaṅkamitvā pabbajjaṃ yāci,
satthā aññataraṃ bhikkhuṃ āṇāpesi "imaṃ purisaṃ pabbājehī"ti. So pabbajitvā
laddhūpasampado samaṇadhammaṃ katvā tato cuto chapi buddhantarāni devamanussesu saṃsaranto
imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Kuḷotissa nāmaṃ ahosi.
So vayappatto sāsane laddhappasādo bhagavato santike pabbajitvā vikkhepabahulatāya
visesaṃ nibbattetuṃ nāsakkhi. Athekadivasaṃ gāmaṃ piṇḍāya pavisanto antarāmagge
bhūmiṃ khanitvā udakavāhakaṃ katvā icchiticchitaṭṭhāne 6- udakaṃ nente purise disvā
taṃ sallakkhetvā gāmaṃ paviṭṭho aññataraṃ usukāraṃ usudaṇḍakaṃ usuyante pakkhipitvā
akkhikoṭiyā oloketvā ujuṃ karontaṃ disvā tampi sallakkhetvā gacchanto purato
gantvā araneminābhiādike rathacakkāvayave tacchante tacchake disvā tampi
sallakkhetvā vihāraṃ pavisitvā katabhattakicco pattacīvaraṃ paṭisāmetvā divāvihāre
nisinno attanā 7- diṭṭhanimittāni upamābhāvena gahetvā attano cittadamane 8-
upanento "acetanaṃ udakampi manussā icchiticchitaṭṭhānaṃ nayanti, tathā acetanaṃ
vaṅkampi saradaṇḍaṃ 9- upāyena namento 10- ujuṃ karonti, tathā acetanaṃ
kaṭṭhakaḷiṅgarādiṃ tacchakā nemiādivasena vaṅkaṃ ujuñca karonti. Atha kasmā ahaṃ
sakacittaṃ ujuṃ na karissāmī"ti cintetvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto
na cirasseva
@Footnote: 1 cha.Ma. kulatthera... evamuparipi    2 Sī. kuṇḍalattherassa. evamuparipi
@3 Sī. theropi vivaṭṭūpanissayaṃ        4 Sī., Ma. ākāsena     5 ka. adāsi
@6 Sī. icchitaṭṭhānena        7 sī, Ma. attano        8 Ma. cittaṃ damanena
@9 Sī. vaṅkamidaṃ saradaṇḍakaṃ     10 Ma. damento
Arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "nagare bandhumatiyā         ārāmiko ahaṃ tadā
           addasaṃ virajaṃ buddhaṃ         gacchantaṃ anilañjase.
           Nāḷikeraphalaṃ gayha 2-      buddhaseṭṭhassadāsahaṃ
           ākāse ṭhitako 3- santo  paṭiggaṇhi mahāyaso.
           Vittisañjanano mayhaṃ        diṭṭhadhammasukhāvaho
           phalaṃ buddhassa datvāna       vippasannena cetasā.
           Adhigacchiṃ tadā pītiṃ         vipulañca sukhuttamaṃ 4-
           uppajjateva ratanaṃ         nibbattassa tahiṃ tahiṃ.
           Ekanavutito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           Dibbacakkhu visuddhaṃ me       samādhikusalo ahaṃ
           abhiññāpāramippatto       phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Evaṃ yāni nimittāni aṅkuse katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi,
tehi saddhiṃ attano cittadamanaṃ saṃsanditvā aññaṃ byākaronto:-
            5- "udakaṃ hi nayanti nettikā
                usukārā namayanti tejanaṃ
                dāruṃ namayanti tacchakā
                attānaṃ damayanti subbatā"ti
gāthaṃ abhāsi. 5-
@Footnote: 1 khu.apa. 33/57/81 labujaphaladāyakattherāpadāna  2 pāli. labujaphalamādāya
@3 pāli. ākāseva ṭhito                   4 pāli. vipulaṃ sukhamuttamaṃ
@5-5 cha.Ma. "udakaṃ hi nayanti nettikā"tigāthaṃ abhāsi
      [19] Tattha udakaṃ hīti hisaddo nipātamattaṃ. Nayantīti paṭhaviyā taṃ
taṃ thalaṭṭhānaṃ khanitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ 1- vā
ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti. Tathā te nentīti nettikā. Tejananti
kaṇḍaṃ. Idaṃ vuttaṃ hoti:- nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ
nayanti, usukārāpi tāpetvā tejanaṃ namayanti 2- ujuṃ  karonti. Namanavasena 3-
tacchakā nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā
ujuṃ vā vaṅkaṃ vā karonti. 4- Evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena
sīlādinā sundaravatā dhīrā sotāpattimaggādīni uppādentā attānaṃ damayanti, 5-
arahattaṃ pana pattesu ekadantā 6- nāma hontīti.
                     Kuḷattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 108-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2449              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2449              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=156              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5089              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5385              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]