ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    157. 10. Ajitattheragāthāvaṇṇanā
      maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti?
      so kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ 7-
adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe
anuppanneeva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa
brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiṃ ca
samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato
tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā
@Footnote: 1 Sī. rukkhadoṇiyo   2 Ma. damayanti  3 Ma. damanavasena  4 Sī. ujukaṃ vā karonti
@5 cha.Ma. damenti   6 cha.Ma. ekantadantā  7 ka. kapiṭṭha... evamuparipi
Godhāvārītīre kapitthārāme 1- vasati. Atha ajito tassa santike pabbajito atthakāmāya
devatāya coditena bāvarinā satthu santikaṃ pesito tissametteyyādīhi saddhiṃ bhagavantaṃ
upasaṅkamitvā manasāva pañhe pucchitvā tesu vissajjitesu pasannacitto satthu
santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 2-:-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ        āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ          kapitthaṃ adadiṃ phalaṃ.
           Ekanavutito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
Arahattaṃ pana patto sīhanādaṃ nadanto:-
       3- "maraṇe me bhayaṃ natthi       nikanti natthi jīvite
           sandehaṃ nikkhipissāmi       sampajāno patissato"ti
gāthaṃ abhāsi. 3-
      [20] Tattha maraṇeti maraṇanimittaṃ maraṇahetu. Meti mayhaṃ, bhayaṃ natthi
ucchinnabhavamūlatāya parikkhīṇajātikattā. Anucchinnabhavamūlānaṃ hi "kīdisī nu kho mayhaṃ
āyatiṃ uppattī"ti 4- maraṇato bhayaṃ bhaveyya. Nikantīti apekkhā taṇhā, sā natthi
jīvite suparimadditasaṅkhāratāya 5- upādānakkhandhānaṃ dukkhāsārakādibhāvena 6- suṭṭhu
upaṭṭhahanato. Evaṃbhūto cāhaṃ sandehaṃ sarīraṃ, sakaṃ vā dehaṃ dehasaṅkhātaṃ dukkhabhāraṃ
nikkhipissāmi chaḍḍessāmi, nikkhipanto ca "iminā sarīrakena sādhetabbaṃ sādhitaṃ,
@Footnote: 1 Sī. kapitthatitthārāme   2 khu.apa. 33/102/153 kapiṭṭhaphaladāyakattherāpadāna
@3-3 cha.Ma. "maraṇe me bhayaṃ natthī"ti gāthaṃ abhāsi  4 Ma. upapattīti    5 Sī.
@sā natthīti. jīvite hi suparimadditasaṅkhārasaṅkhātānaṃ  6 Ma. dkkhabhārakhādakādibhāvena
Idāni taṃ ekaṃsena chaḍḍanīyamevā"ti paññāvepullappattiyā sampajāno sati-
vepullappattiyā patissato nikkhipissāmīti. Imaṃ pana gāthaṃ vatvā thero jhānaṃ
samāpajjitvā tadanantaraṃ parinibbāyīti.
                     Ajitattheragāthāvaṇṇanā niṭṭhitā.
                     Paramatdīpaniyā theragāthāvaṇṇanāya
                       dutiyavaggavaṇṇanā niṭṭhitā.
                          -------------
                            3. Tatiyavagga



             The Pali Atthakatha in Roman Book 32 page 110-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5389              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]