ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   158. 1. Nigrodhattheragāthāvaṇṇanā
      nāhaṃ bhayassa bhāyāmīti āyasmato nigrodhattherassa gāthā. Tasasa 1- kā
uppatti?
      ayaṃ kira ito aṭṭhārase kappasate brāhmaṇamahāsālakule nibbattitvā 2-
vayappatto kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharabandhanaṃ pahāya
araññāyatanaṃ pavisitvā aññatarasmiṃ 3- sālavane paṇṇasālaṃ katvā tāpasapabbajjaṃ
pabbajitvā vanamūlaphalāhāro vasati. Tena samayena piyadassī nāma sammāsambuddho
loke uppajjitvā sadevakassa lokassa dhammāmatavasena 4- kilesasantāpaṃ nibbāpento
ekadivasaṃ tāpase anukampāya taṃ sālavanaṃ pavisitvā nisīditvā 5- nirodhasamāpattiṃ
samāpanno. Tāpaso vanamūlaphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso
pupphitasāladaṇḍasākhāyo gahetvā sākhāmaṇḍapaṃ 6- katvā taṃ sabbatthakameva sāla-
pupphehi sañchādetvā bhagavantaṃ vanditvā pītisomanassavaseneva 7- āhāratthāyapi
agantvā namassamāno aṭṭhāsi. Satthā nirodhato vuṭṭhāya tassa anukampāya
"bhikkhusaṃgho āgacchatū"ti cintesi "bhikkhusaṃghepi cittaṃ pasādessatī"ti. Tāvadeva
bhikkhusaṃgho āgato. So bhikkhusaṃghaṃpi disvā pasannamānaso vanditvā añjaliṃ paggayha
aṭṭhāsi. Satthā sitaṃ 8- pātukaraṇāpadesena tassa bhāginīsampattiṃ 9- pakāsento dhammaṃ
kathetvā pakkāmi saddhiṃ bhikkhusaṃghena. So tena puññakammena devamanussesuyeva
saṃsaranto vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī., Ma. nibbatto  3 ka. araññasmiṃ
@4 cha.Ma....vassena   5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. sālamaṇḍapaṃ
@7 Sī. pītisomanasseneva  8 cha.Ma. sitassa  9 cha.Ma. bhāviniṃ sampattiṃ
Brāhmaṇamahāsālakule nibbatti, nigrodhotissa nāmaṃ ahosi. So jetavana-
paṭiggahaṇadivase buddhānubhāvadassanena sañjātapasādo pabbajitvā vipassanaṃ
ārabhitvā na cireneva 1- chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2-:-
          "ajjhogahetvā 3- sālavanaṃ     sukato assamo mama
           sālapupphehi sañchanno         vasāmi pavane 4- tadā.
           Piyadassī tu 5- bhagavā         sayambhū aggapuggalo
           vivekakāmo sambuddho         sālavanamupāgami.
           Assamā abhinikkhamma           pavanaṃ agamāsahaṃ
           mūlaphalaṃ 6- gavesanto         āhiṇḍāmi vane tadā.
           Tatthaddasāsiṃ sambuddhaṃ          piyadassiṃ mahāyasaṃ 7-
           sunisinnaṃ samāpannaṃ            virocantaṃ mahāvane.
           Catudaṇḍe ṭhapetvāna          buddhassa uparī ahaṃ
           maṇḍapaṃ sukataṃ katvā           sālapupphehi chādayiṃ.
           Sattāhaṃ dhārayitvāna          maṇḍapaṃ sālachāditaṃ
           tattha cittaṃ pasādetvā        buddhaseṭṭhamavandahaṃ.
           Bhagavā tamhi samaye           vuṭṭhahitvā samādhito
           yugamattaṃ pekkhamāno          nisīdi purisuttamo.
           Sāvako varuṇo nāma          piyadassissa satthuno
           vasīsatasahassehi              upagañchi 8- vināyakaṃ.
           Piyadassī tu bhagavā            lokajeṭṭho narāsabho
           bhikkhusaṃghe nisīditvā           sitaṃ pātukarī jino.
@Footnote: 1 cha.Ma. na cirasseva   2 khu.apa. 33/80/120 sālamaṇḍapiyattherāpadāna (syā)
@3 cha.Ma. ajjhogāhetvā   4 cha.Ma. vipine   5 cha.Ma. ca. evamuparipi
@6 Sī. phalāphalaṃ    7 Sī. mahāmuniṃ     8 cha.Ma. upagacchi
           Anuruddho upaṭṭhāko          piyadassissa satthuno
           ekaṃsaṃ cīvaraṃ katvā           apucchittha mahāmuniṃ.
           Ko nu kho bhagavā hetu        sitakammassa satthuno
           kāraṇe vijjamānamhi          satthā pātukare sitaṃ.
           Sattāhaṃ pupphachadanaṃ 1-         yo me dhāresi māṇavo
           tassa kammaṃ saritvāna          sitaṃ pātukariṃ ahaṃ.
           Anokāsaṃ 2- na passāmi       yantaṃ 3- puññaṃ vipaccati 4-
           devaloke manusse vā        okāsova na sammati.
           Devaloke vasantassa          puññakammasamaṅgino
           yāvatā parisā 5- tassa       sālacchannā bhavissati.
           Tattha dibbehi naccehi         gītehi vāditehi ca
           ramissati sadā santo          puññakammasamāhito.
           Yāvatā parisā tassa          gandhagandhī 6- bhavissati
           sālassa pupphavasso ca         pavassissati tāvade.
           Tato cutoyaṃ manujo           mānusaṃ āgamissati
           idhāpi sālacchadanaṃ            sabbakālaṃ dharissati.
           Idha naccañca gītañca           sammatāḷasamāhitaṃ
           parivāressanti maṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
           Uggacchante ca suriye         sālavassampavassati 7-
           puññakammena saṃyuttaṃ           vassati 8- sabbakālikaṃ.
           Aṭṭhārase kappasate          okkākakulasambhavo
           gotamo nāma nāmena         satthā loke bhavissati.
@Footnote: 1 cha.Ma. sālacchadanaṃ   2 Sī. okāsahaṃ  3 cha.Ma. yattha  4 Ma. vipaccatha
@5 Sī., Ma. pharitā  6 Sī. gandhagandhā  7 cha.Ma. pavassate  8 cha.Ma. vassate
           Tassa dhammesu dāyādo 1-     oraso dhammanimmito
           sabbāsave pariññāya          nibbāyissatināsavo.
           Dhammaṃ abhisamentassa           sālacchadanaṃ 2- bhavissati
           citake jhāyamānassa           chadanaṃ tattha 3- hessati.
           Vipākaṃ kittayitvāna 4-        piyadassī mahāmuni
           parisāya dhammaṃ desesi         tappento dhammavuṭṭhiyā.
           Tiṃsakappāni devesu           devarajjamakārayiṃ
           saṭṭhī ca sattakkhattuñca         cakkavattī ahosahaṃ.
           Devalokā idhāgantvā        labhāmi vipulaṃ sukhaṃ
           idhāpi sālacchadanaṃ            maṇḍapassa idaṃ phalaṃ.
           Ayaṃ pacchimako mayhaṃ           carimo vattate bhavo
           idhāpi sālacchadanaṃ            hessati sabbakālikaṃ.
           Mahāmuniṃ tosayitvā           gotamaṃ sakyapuṅgavaṃ
           pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
           Aṭṭhārase kappasate          yaṃ buddhamabhipūjayiṃ 5-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
           nāgova bandhanaṃ chetvā        viharāmi anāsavo.
           Svāgataṃ vata me āsi         mama buddhassa santike 6-
           tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
           Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. dhamme sudāyādo  2 cha.Ma. sālacchannaṃ   3 Sī. tassa
@4 Sī. kathayitvāna  5 Sī. yaṃ sambuddha......   6 cha.Ma. buddhaseṭṭhassa santike
      Evaṃ pana chaḷabhiñño hutvā phalasukhena vītināmento sāsanassa niyyānikabhāva-
vibhāvanatthaṃ 1- aññābyākaraṇavasena:-
       2- "nāhaṃ bhayassa bhāyāmi       satthā no amatassa kovido
           yattha bhayaṃ nāvatiṭṭhati       tena maggena vajanti bhikkhavo"ti
gāthaṃ abhāsi. 2-
      [21] Tattha bhāyanti etasmāti bhayaṃ, jātijarādi. Bhayassāti nissakke
sāmivacanaṃ, bhayato bhāyitabbanimittaṃ jātijarāmaraṇādinā hetunā nāhaṃ bhāyāmīti
attho. Tattha kāraṇamāha "satthā no amatassa kovido"ti. Amhākaṃ satthā
amate kusalo veneyyānaṃ amatadāne cheko. 3- Yattha bhayaṃ nāvatiṭṭhatīti yasmiṃ
nibbāne yathāvuttaṃ bhayaṃ na tiṭṭhati okāsaṃ na labhati. Tenāti tato 4- nibbānato.
Vajantīti abhayaṭṭhānameva gacchanti. Nibbānaṃ hi abhayaṭṭhānaṃ nāma. Kena pana
vajantīti 5- āha. "maggena vajanti bhikkhavo"ti, aṭṭhaṅgikena ariyamaggena satthu
ovādakārakā 6- bhikkhū saṃsāre bhayassa ikkhanakāti 7- attho. Yatthāti vāyaṃ nimittaṃ
yassa ariyamaggassa adhigamahetu attānuvādādikaṃ pañcavīsatividhaṃpi bhayaṃ nāvatiṭṭhati
patiṭṭhaṃ na labhati, tena ariyamaggena vajanti abhayaṭṭhānaṃ satthu sāsane bhikkhū,
tena maggena ahaṃpi gato, tasmā nāhaṃ bhayassa bhāyāmīti thero aññaṃ byākāsi.
                    Nigrodhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. niyyānikabhāvadassanatthaṃ   2-2 cha.Ma. "nāhaṃ bhayassa bhāyāmī"ti gāthaṃ abhāsi
@3 Sī. kovido     4 Sī. tatova      5 Sī. abhayaṭṭhānaṃ,tena pavajantīti
@6 cha.Ma. ovādakaraṇā, Ma....kāraṇā  7 Ma. bhayaṃ ikkhanakoti



             The Pali Atthakatha in Roman Book 32 page 113-117. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2551              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2551              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5398              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]