ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   158. 1. Nigrodhattheragāthāvaṇṇanā
      nāhaṃ bhayassa bhāyāmīti āyasmato nigrodhattherassa gāthā. Tasasa 1- kā
uppatti?
      ayaṃ kira ito aṭṭhārase kappasate brāhmaṇamahāsālakule nibbattitvā 2-
vayappatto kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharabandhanaṃ pahāya
araññāyatanaṃ pavisitvā aññatarasmiṃ 3- sālavane paṇṇasālaṃ katvā tāpasapabbajjaṃ
pabbajitvā vanamūlaphalāhāro vasati. Tena samayena piyadassī nāma sammāsambuddho
loke uppajjitvā sadevakassa lokassa dhammāmatavasena 4- kilesasantāpaṃ nibbāpento
ekadivasaṃ tāpase anukampāya taṃ sālavanaṃ pavisitvā nisīditvā 5- nirodhasamāpattiṃ
samāpanno. Tāpaso vanamūlaphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso
pupphitasāladaṇḍasākhāyo gahetvā sākhāmaṇḍapaṃ 6- katvā taṃ sabbatthakameva sāla-
pupphehi sañchādetvā bhagavantaṃ vanditvā pītisomanassavaseneva 7- āhāratthāyapi
agantvā namassamāno aṭṭhāsi. Satthā nirodhato vuṭṭhāya tassa anukampāya
"bhikkhusaṃgho āgacchatū"ti cintesi "bhikkhusaṃghepi cittaṃ pasādessatī"ti. Tāvadeva
bhikkhusaṃgho āgato. So bhikkhusaṃghaṃpi disvā pasannamānaso vanditvā añjaliṃ paggayha
aṭṭhāsi. Satthā sitaṃ 8- pātukaraṇāpadesena tassa bhāginīsampattiṃ 9- pakāsento dhammaṃ
kathetvā pakkāmi saddhiṃ bhikkhusaṃghena. So tena puññakammena devamanussesuyeva
saṃsaranto vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī., Ma. nibbatto  3 ka. araññasmiṃ
@4 cha.Ma....vassena   5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. sālamaṇḍapaṃ
@7 Sī. pītisomanasseneva  8 cha.Ma. sitassa  9 cha.Ma. bhāviniṃ sampattiṃ

--------------------------------------------------------------------------------------------- page114.

Brāhmaṇamahāsālakule nibbatti, nigrodhotissa nāmaṃ ahosi. So jetavana- paṭiggahaṇadivase buddhānubhāvadassanena sañjātapasādo pabbajitvā vipassanaṃ ārabhitvā na cireneva 1- chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2-:- "ajjhogahetvā 3- sālavanaṃ sukato assamo mama sālapupphehi sañchanno vasāmi pavane 4- tadā. Piyadassī tu 5- bhagavā sayambhū aggapuggalo vivekakāmo sambuddho sālavanamupāgami. Assamā abhinikkhamma pavanaṃ agamāsahaṃ mūlaphalaṃ 6- gavesanto āhiṇḍāmi vane tadā. Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ 7- sunisinnaṃ samāpannaṃ virocantaṃ mahāvane. Catudaṇḍe ṭhapetvāna buddhassa uparī ahaṃ maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ. Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ tattha cittaṃ pasādetvā buddhaseṭṭhamavandahaṃ. Bhagavā tamhi samaye vuṭṭhahitvā samādhito yugamattaṃ pekkhamāno nisīdi purisuttamo. Sāvako varuṇo nāma piyadassissa satthuno vasīsatasahassehi upagañchi 8- vināyakaṃ. Piyadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṃghe nisīditvā sitaṃ pātukarī jino. @Footnote: 1 cha.Ma. na cirasseva 2 khu.apa. 33/80/120 sālamaṇḍapiyattherāpadāna (syā) @3 cha.Ma. ajjhogāhetvā 4 cha.Ma. vipine 5 cha.Ma. ca. evamuparipi @6 Sī. phalāphalaṃ 7 Sī. mahāmuniṃ 8 cha.Ma. upagacchi

--------------------------------------------------------------------------------------------- page115.

Anuruddho upaṭṭhāko piyadassissa satthuno ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ. Ko nu kho bhagavā hetu sitakammassa satthuno kāraṇe vijjamānamhi satthā pātukare sitaṃ. Sattāhaṃ pupphachadanaṃ 1- yo me dhāresi māṇavo tassa kammaṃ saritvāna sitaṃ pātukariṃ ahaṃ. Anokāsaṃ 2- na passāmi yantaṃ 3- puññaṃ vipaccati 4- devaloke manusse vā okāsova na sammati. Devaloke vasantassa puññakammasamaṅgino yāvatā parisā 5- tassa sālacchannā bhavissati. Tattha dibbehi naccehi gītehi vāditehi ca ramissati sadā santo puññakammasamāhito. Yāvatā parisā tassa gandhagandhī 6- bhavissati sālassa pupphavasso ca pavassissati tāvade. Tato cutoyaṃ manujo mānusaṃ āgamissati idhāpi sālacchadanaṃ sabbakālaṃ dharissati. Idha naccañca gītañca sammatāḷasamāhitaṃ parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ. Uggacchante ca suriye sālavassampavassati 7- puññakammena saṃyuttaṃ vassati 8- sabbakālikaṃ. Aṭṭhārase kappasate okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 cha.Ma. sālacchadanaṃ 2 Sī. okāsahaṃ 3 cha.Ma. yattha 4 Ma. vipaccatha @5 Sī., Ma. pharitā 6 Sī. gandhagandhā 7 cha.Ma. pavassate 8 cha.Ma. vassate

--------------------------------------------------------------------------------------------- page116.

Tassa dhammesu dāyādo 1- oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. Dhammaṃ abhisamentassa sālacchadanaṃ 2- bhavissati citake jhāyamānassa chadanaṃ tattha 3- hessati. Vipākaṃ kittayitvāna 4- piyadassī mahāmuni parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. Tiṃsakappāni devesu devarajjamakārayiṃ saṭṭhī ca sattakkhattuñca cakkavattī ahosahaṃ. Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ idhāpi sālacchadanaṃ maṇḍapassa idaṃ phalaṃ. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo idhāpi sālacchadanaṃ hessati sabbakālikaṃ. Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ 5- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi mama buddhassa santike 6- tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. @Footnote: 1 cha.Ma. dhamme sudāyādo 2 cha.Ma. sālacchannaṃ 3 Sī. tassa @4 Sī. kathayitvāna 5 Sī. yaṃ sambuddha...... 6 cha.Ma. buddhaseṭṭhassa santike

--------------------------------------------------------------------------------------------- page117.

Evaṃ pana chaḷabhiñño hutvā phalasukhena vītināmento sāsanassa niyyānikabhāva- vibhāvanatthaṃ 1- aññābyākaraṇavasena:- 2- "nāhaṃ bhayassa bhāyāmi satthā no amatassa kovido yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavo"ti gāthaṃ abhāsi. 2- [21] Tattha bhāyanti etasmāti bhayaṃ, jātijarādi. Bhayassāti nissakke sāmivacanaṃ, bhayato bhāyitabbanimittaṃ jātijarāmaraṇādinā hetunā nāhaṃ bhāyāmīti attho. Tattha kāraṇamāha "satthā no amatassa kovido"ti. Amhākaṃ satthā amate kusalo veneyyānaṃ amatadāne cheko. 3- Yattha bhayaṃ nāvatiṭṭhatīti yasmiṃ nibbāne yathāvuttaṃ bhayaṃ na tiṭṭhati okāsaṃ na labhati. Tenāti tato 4- nibbānato. Vajantīti abhayaṭṭhānameva gacchanti. Nibbānaṃ hi abhayaṭṭhānaṃ nāma. Kena pana vajantīti 5- āha. "maggena vajanti bhikkhavo"ti, aṭṭhaṅgikena ariyamaggena satthu ovādakārakā 6- bhikkhū saṃsāre bhayassa ikkhanakāti 7- attho. Yatthāti vāyaṃ nimittaṃ yassa ariyamaggassa adhigamahetu attānuvādādikaṃ pañcavīsatividhaṃpi bhayaṃ nāvatiṭṭhati patiṭṭhaṃ na labhati, tena ariyamaggena vajanti abhayaṭṭhānaṃ satthu sāsane bhikkhū, tena maggena ahaṃpi gato, tasmā nāhaṃ bhayassa bhāyāmīti thero aññaṃ byākāsi. Nigrodhattheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. niyyānikabhāvadassanatthaṃ 2-2 cha.Ma. "nāhaṃ bhayassa bhāyāmī"ti gāthaṃ abhāsi @3 Sī. kovido 4 Sī. tatova 5 Sī. abhayaṭṭhānaṃ,tena pavajantīti @6 cha.Ma. ovādakaraṇā, Ma....kāraṇā 7 Ma. bhayaṃ ikkhanakoti


             The Pali Atthakatha in Roman Book 32 page 113-117. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2551&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2551&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5398              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]