ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   160. 3. Gosālattheragāthāvaṇṇanā
      ahaṃ kho veḷugumbasminti āyasmato gosālattherassa 1- gāthā. Kā uppatti?
      sopi 2- purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto
ito ekanavute kappe aññatarasmiṃ pabbate rukkhasākhāyaṃ olambamānaṃ paccekabuddhassa
paṃsukūlacīvaraṃ disvā "arahaddhajo 3- vatāyan"ti pasannacitto pupphehi pūjesi.
So tena puññakammena tāvatiṃsabhavane nibbatto. Tato paṭṭhāya devamanussesuyeva
saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe ibbhakule 4- nibbatto gosālo 5- nāma
nāmena. Soṇena pana koṭikaṇṇena 6- kataparicayattā tassa pabbajitabhāvaṃ sutvā
"sopi nāma mahāvibhavo pabbajissati, kimaṅgaṃ panāhan"ti sañjātasaṃvego bhagavato
santike pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā sappāyaṃ vasanaṭṭhānaṃ 7-
gavesanto attano jātagāmassa avidūre ekasmiṃ sānupabbate vihāsi. Tassa mātā
divase divase bhikkhaṃ deti. Athekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa mātā madhusakkharā-
bhisaṅkhataṃ pāyāsaṃ adāsi. So taṃ gahetvā tassa pabbatassa chāyāyaṃ 8- aññatarassa
veḷugumbassa mūle nisīditvā paribhuñjitvā dhovita 9- pattapāṇī vipassanaṃ
ārabhi. Bhojanasappāyalābhena kāyacittānaṃ kallatāya samāhito udayabbayañāṇādike
tikkhe sūre vahante appakasireneva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā bhāvanaṃ
matthakaṃ pāpento saha paṭisambhidāhi arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 10- :-
          "himavantassa avidūre      udaṅgaṇo 11- nāma pabbato
           tatthaddasaṃ paṃsukūlaṃ        dumaggamhi vilambitaṃ. 12-
           Tīṇi kiṅkaṇipupphāni       ocinitvānahaṃ tadā
           haṭṭho pahaṭṭhena cittena  paṃsukūlaṃ apūjayiṃ.
@Footnote: 1 Ma. gopālattherassa   2 Sī. so kira   3 Ma. arahattadhajo   4 Sī. iddhe kule
@5 Ma. gopālo  6 Sī. so pana koṭikaṇṇena  7 Sī.sappāyasenāsanaṃ  8 Ma. upacchāyāyaṃ
@9 Sī. dhota...  10 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna (syā)
@11 pāli. udabbalo, Sī. urago   12 Ma. vilaggitaṃ
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
           Ekanavute ito kappe      yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         pūjitvā arahaddhajaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo
attano paṭipattiṃ pavedento:-
       1- "ahaṃ kho veḷugumbasmiṃ        bhutvāna madhupāyasaṃ
           padakkhiṇaṃ sammasanto         khandhānaṃ udayabbayaṃ
           sānuṃ paṭigamissāmi         vivekamanubrūhayan"ti
gāthaṃ abhāsi. 1-
      [23] Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna
madhupāyasanti madhupasittapāyāsaṃ 2- bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena,
satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃ
udayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni 3-
katakicco, phalasamāpattiṃ  pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo.
Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi.
Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa
vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato. Ayameva
ca imassa therassa aññābyākaraṇagāthā ahosi.
                    Gosālattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma."ahaṃ kho veḷugumbasmin"ti gāthaṃ abhāsi
@2 Ma. madhusittapāyāsaṃ           3 Ma. idhāpi



             The Pali Atthakatha in Roman Book 32 page 120-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2711              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2711              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5406              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]