ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page120.

160. 3. Gosālattheragāthāvaṇṇanā ahaṃ kho veḷugumbasminti āyasmato gosālattherassa 1- gāthā. Kā uppatti? sopi 2- purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe aññatarasmiṃ pabbate rukkhasākhāyaṃ olambamānaṃ paccekabuddhassa paṃsukūlacīvaraṃ disvā "arahaddhajo 3- vatāyan"ti pasannacitto pupphehi pūjesi. So tena puññakammena tāvatiṃsabhavane nibbatto. Tato paṭṭhāya devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe ibbhakule 4- nibbatto gosālo 5- nāma nāmena. Soṇena pana koṭikaṇṇena 6- kataparicayattā tassa pabbajitabhāvaṃ sutvā "sopi nāma mahāvibhavo pabbajissati, kimaṅgaṃ panāhan"ti sañjātasaṃvego bhagavato santike pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā sappāyaṃ vasanaṭṭhānaṃ 7- gavesanto attano jātagāmassa avidūre ekasmiṃ sānupabbate vihāsi. Tassa mātā divase divase bhikkhaṃ deti. Athekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa mātā madhusakkharā- bhisaṅkhataṃ pāyāsaṃ adāsi. So taṃ gahetvā tassa pabbatassa chāyāyaṃ 8- aññatarassa veḷugumbassa mūle nisīditvā paribhuñjitvā dhovita 9- pattapāṇī vipassanaṃ ārabhi. Bhojanasappāyalābhena kāyacittānaṃ kallatāya samāhito udayabbayañāṇādike tikkhe sūre vahante appakasireneva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā bhāvanaṃ matthakaṃ pāpento saha paṭisambhidāhi arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 10- :- "himavantassa avidūre udaṅgaṇo 11- nāma pabbato tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. 12- Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā haṭṭho pahaṭṭhena cittena paṃsukūlaṃ apūjayiṃ. @Footnote: 1 Ma. gopālattherassa 2 Sī. so kira 3 Ma. arahattadhajo 4 Sī. iddhe kule @5 Ma. gopālo 6 Sī. so pana koṭikaṇṇena 7 Sī.sappāyasenāsanaṃ 8 Ma. upacchāyāyaṃ @9 Sī. dhota... 10 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna (syā) @11 pāli. udabbalo, Sī. urago 12 Ma. vilaggitaṃ

--------------------------------------------------------------------------------------------- page121.

Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjitvā arahaddhajaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo attano paṭipattiṃ pavedento:- 1- "ahaṃ kho veḷugumbasmiṃ bhutvāna madhupāyasaṃ padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ sānuṃ paṭigamissāmi vivekamanubrūhayan"ti gāthaṃ abhāsi. 1- [23] Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna madhupāyasanti madhupasittapāyāsaṃ 2- bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena, satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃ udayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni 3- katakicco, phalasamāpattiṃ pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo. Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi. Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato. Ayameva ca imassa therassa aññābyākaraṇagāthā ahosi. Gosālattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma."ahaṃ kho veḷugumbasmin"ti gāthaṃ abhāsi @2 Ma. madhusittapāyāsaṃ 3 Ma. idhāpi


             The Pali Atthakatha in Roman Book 32 page 120-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2711&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2711&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5406              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]