ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    161. 4. Sugandhattheragāthāvaṇṇanā
      anuvassiko pabbajitoti āyasmato sugandhattherassa gāthā. Kā uppatti?
      so kira ito dvānavute kappe tissassa nāma sammāsambuddhassa kāle
manussayoniyaṃ nibbattitvā viññutaṃ patto migabyadhanena 1- araññe vicarati. 2-
Satthā tassa anukampāya padavalañjaṃ dassetvā gato. So satthu padacetiyāni disvā
purimabuddhesu katādhikāratāya "sadevake loke aggapuggalassa imāni padānī"ti
pītisomanassajāto koraṇḍakapupphāni 3- gahetvā pūjaṃ katvā cittaṃ pasādesi. So
tena puññakammena devaloke nibbattitvā tato cuto aparāparaṃ puññāni katvā
devamanussesu saṃsaranto kassapassa bhagavato kāle kuṭumbiko hutvā satthu bhikkhusaṃghassa
ca mahādānaṃ pavattetvā gandhakuṭiṃ mahagghagositacandanaṃ pisitvā 4- tena paribhaṇḍaṃ
katvā patthanaṃ paṭṭhapesi "nibbattanibbattaṭṭhāne mayhaṃ sarīraṃ evaṃsugandhaṃ hotū"ti.
Evaṃ aññānipi tattha tattha bhave bahūni puññakammāni 5- katvā sugatīsueva
parivattamāno imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa gehe
nibbatti. Nibbattassa ca tassa mātukucchigatakālato paṭṭhāya mātusarīraṃ  sakalampi
gehaṃ surabhigandhaṃ vāyati. Jātadivase pana visesato paramasugandhaṃ sāmantagehesupi
vāyateva. Tassa mātāpitaro "amhākaṃ putto attanāva attano nāmaṃ gahetvā
āgato"ti sugandhotveva nāmaṃ akaṃsu. So anupubbena vayappatto mahāselattheraṃ
disvā tassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karonto
sattāhabbhantareeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6-:-
@Footnote: 1 poṭṭhakesu byasanenāti ayaṃ pāṭho dissati   2 Sī. viharati   3 Sī. kuraṇḍaka...
@4 Sī. piṃsitvā  5 poṭṭhakesu puññānīti ayaṃ pāṭho dissati  6 khu.apa. 33/83/127
@  koraṇḍapupphiyattherāpadāna (syā)
          "vanakammiko pure āsiṃ       pitumātumatenahaṃ 1-
           pasumārena jīvāmi          kusalaṃ me na vijjati.
           Mama āsayasāmantā         tisso lokagganāyako
           padāni tīṇi dassesi         anukampāya cakkhumā.
           Akkante ca pade disvā     tissanāmassa satthuno
           haṭṭho haṭṭhena cittena 2-   pade cittaṃ pasādayiṃ.
           Koraṇḍaṃ pupphitaṃ disvā       pādapaṃ dharaṇīruhaṃ
           sakosakaṃ gahetvāna         padaseṭṭhaṃ apūjayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
           Yaṃ yaṃ yo nupapajjāmi        devattaṃ atha mānusaṃ
           koraṇḍakachavī homi          suppabhāso bhavāmahaṃ.
           Dvenavute ito kappe      yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         padapūjāyidaṃ 3- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
       4- "anuvassiko pabbajito        passa dhammasudhammataṃ
           tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
imaṃ gāthaṃ abhāsi. 4-
      [24] Tattha anuvassikoti anugato upagato vassaṃ anuvasso, anuvassova
@Footnote: 1 Sī. pitumātumaposahaṃ    2 Sī. haṭṭho pahaṭṭhacittohaṃ   3 Sī. pupphapūjāyidaṃ
@4-4 cha.Ma. "anuvassiko pabbajito"ti imaṃ gāthaṃ abhāsi
Anuvassiko. Pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto 1-
ekavassikoti attho. Athavā anugataṃ pacchāgataṃ apagataṃ vassaṃ 2- anuvassaṃ, taṃ assa
atthīti anuvassiko. Yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so
evaṃ vutto, tasmā avassikoti vuttaṃ hoti. Passa dhammasudhammatanti tava satthu
dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, 3- yattha anuvassiko tuvaṃ
pabbajito. Pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ 3- āsavakkhayañāṇanti tisso vijjā
tayā anuppattā sacchikatā, tatoeva kataṃ buddhassa sāsanaṃ sammāsambuddhassa
sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto
thero attānaṃ paraṃ viya katvā vadatīti.
                    Sugandhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 122-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2759              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2759              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]