ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page122.

161. 4. Sugandhattheragāthāvaṇṇanā anuvassiko pabbajitoti āyasmato sugandhattherassa gāthā. Kā uppatti? so kira ito dvānavute kappe tissassa nāma sammāsambuddhassa kāle manussayoniyaṃ nibbattitvā viññutaṃ patto migabyadhanena 1- araññe vicarati. 2- Satthā tassa anukampāya padavalañjaṃ dassetvā gato. So satthu padacetiyāni disvā purimabuddhesu katādhikāratāya "sadevake loke aggapuggalassa imāni padānī"ti pītisomanassajāto koraṇḍakapupphāni 3- gahetvā pūjaṃ katvā cittaṃ pasādesi. So tena puññakammena devaloke nibbattitvā tato cuto aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kuṭumbiko hutvā satthu bhikkhusaṃghassa ca mahādānaṃ pavattetvā gandhakuṭiṃ mahagghagositacandanaṃ pisitvā 4- tena paribhaṇḍaṃ katvā patthanaṃ paṭṭhapesi "nibbattanibbattaṭṭhāne mayhaṃ sarīraṃ evaṃsugandhaṃ hotū"ti. Evaṃ aññānipi tattha tattha bhave bahūni puññakammāni 5- katvā sugatīsueva parivattamāno imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa gehe nibbatti. Nibbattassa ca tassa mātukucchigatakālato paṭṭhāya mātusarīraṃ sakalampi gehaṃ surabhigandhaṃ vāyati. Jātadivase pana visesato paramasugandhaṃ sāmantagehesupi vāyateva. Tassa mātāpitaro "amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato"ti sugandhotveva nāmaṃ akaṃsu. So anupubbena vayappatto mahāselattheraṃ disvā tassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karonto sattāhabbhantareeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6-:- @Footnote: 1 poṭṭhakesu byasanenāti ayaṃ pāṭho dissati 2 Sī. viharati 3 Sī. kuraṇḍaka... @4 Sī. piṃsitvā 5 poṭṭhakesu puññānīti ayaṃ pāṭho dissati 6 khu.apa. 33/83/127 @ koraṇḍapupphiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page123.

"vanakammiko pure āsiṃ pitumātumatenahaṃ 1- pasumārena jīvāmi kusalaṃ me na vijjati. Mama āsayasāmantā tisso lokagganāyako padāni tīṇi dassesi anukampāya cakkhumā. Akkante ca pade disvā tissanāmassa satthuno haṭṭho haṭṭhena cittena 2- pade cittaṃ pasādayiṃ. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ sakosakaṃ gahetvāna padaseṭṭhaṃ apūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. Yaṃ yaṃ yo nupapajjāmi devattaṃ atha mānusaṃ koraṇḍakachavī homi suppabhāso bhavāmahaṃ. Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi padapūjāyidaṃ 3- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- 4- "anuvassiko pabbajito passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imaṃ gāthaṃ abhāsi. 4- [24] Tattha anuvassikoti anugato upagato vassaṃ anuvasso, anuvassova @Footnote: 1 Sī. pitumātumaposahaṃ 2 Sī. haṭṭho pahaṭṭhacittohaṃ 3 Sī. pupphapūjāyidaṃ @4-4 cha.Ma. "anuvassiko pabbajito"ti imaṃ gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page124.

Anuvassiko. Pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto 1- ekavassikoti attho. Athavā anugataṃ pacchāgataṃ apagataṃ vassaṃ 2- anuvassaṃ, taṃ assa atthīti anuvassiko. Yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so evaṃ vutto, tasmā avassikoti vuttaṃ hoti. Passa dhammasudhammatanti tava satthu dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, 3- yattha anuvassiko tuvaṃ pabbajito. Pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ 3- āsavakkhayañāṇanti tisso vijjā tayā anuppattā sacchikatā, tatoeva kataṃ buddhassa sāsanaṃ sammāsambuddhassa sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto thero attānaṃ paraṃ viya katvā vadatīti. Sugandhattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 122-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2759&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2759&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]