ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page132.

165. 8. Jambugāmikaputtattheragāthāvaṇṇanā 1- kacci no vatthapasutoti āyasmato jambugāmikaputtattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekatiṃse kappe vessabhussa bhagavato kāle ekadivasaṃ kiṃsukāni pupphāni disvā tāni pupphāni gahetvā buddhaguṇe anussaranto bhagavantaṃ uddissa ākāse khipanto pūjesi. So tena puññakammena tāvatiṃsesu nibbatto. Tato paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ jambugāmikassa nāma upāsakassa putto hutvā nibbatti. Tenassa jambugāmika- puttotveva samaññā ahosi. So vayappatto bhagavato santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā sākete añjanavane vasati. Athassa pitā "kiṃ nu kho mama putto sāsane abhirato viharati, udāhu no"ti vīmaṃsanatthaṃ "kacci no vatthapasuto"ti gāthaṃ likhitvā pesesi. So taṃ vācetvā "pitā me pamādavihāraṃ āsaṅkati, ahañca ajjāpi puthujjanabhūmiṃ nātivatto"ti saṃvegajāto ghaṭento vāyamanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2-:- "kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ buddhaseṭṭhaṃ saritvāna ākāse abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā @Footnote: 1 Sī.,cha.Ma. jambugāmiyaputtatthera... evamuparipi 2 khu.apa. 33/84/128 @ kiṃsukapupphiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page133.

Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā ñātīnaṃ vasananagaraṃ gantvā sāsanassa niyyānikabhāvaṃ pakāsento iddhipāṭihāriyaṃ dassesi. Taṃ disvā ñātakā pasannamānasā bahū saṃghārāme kāresuṃ. Theropi sakapitarā pesitaṃ gāthaṃ aṅkusaṃ katvā ghaṭento vāyamanto arahattaṃ sacchākāsi. Aññaṃ byākarontopi pitupūjanatthaṃ 1-:- 2- "kacci no vatthapasuto kacci no bhūsanārato kacci sīlamayaṃ gandhaṃ tvaṃ vāyasi 3- netarā pajā"ti tameva gāthaṃ abhāsi. 2- [28] Tattha kaccīti pucchāyaṃ nipāto. Noti paṭisedhe. Vatthapasutoti vatthe pasuto vatthapasuto, cīvaramaṇḍanābhirato. Nidassanamattaṃ cetaṃ pattamaṇḍanādi- cāpallapaṭikkhepassāpi adhippetattā. "kacci na vatthapasuto"tipi pāṭho, so evamattho. Bhūsanāratoti attabhāvavibhūsanāya rato abhirato, yathekacce pabbajitvāpi capalā 4- kāya- daḷhibahulā 5- cīvarādiparikkhārassa attano sarīrassa ca maṇḍanavibhūsanaṭṭhānāya yuttā honti. Kimeva parikkhārapasuto bhūsanārato ca nāhosīti ayamettha padadvayassāpi attho. Sīlamayaṃ gandhanti akhaṇḍādibhāvāpādanena suparisuddhassa catubbidhassapi sīlassa vasena yvāyaṃ 6- "yo ca sīlavataṃ gandho, vāti devesu uttamo"ti 7- vutto sīlamayo gandho, taṃ tvaṃ vāyasi sīlasampattisambhavena kalyāṇena kittisaddena kiṃ tvaṃ sabbā disā pattharasīti attho. Netarā pajāti na itarā dussīlapajā, dussīlattāyeva dussilyamayaṃ duggandhaṃ vāyati, na sīlmayaṃ gandhaṃ evaṃ tvaṃ duggandhaṃ avāyitvā @Footnote: 1 Sī. sapitupūjanatthaṃ 2-2 cha.Ma. "kacci no vatthapasuto"ti tameva gāthaṃ abhāsi @3 pāli. vāsi 4 Sī. ayaṃ pāṭho na dissati 5 Sī. kāyavaḍḍhibahulā @6 Sī. ayaṃ pāṭho na dissati 7 khu.dhamMa. 25/56/26 mahākassapattheravatthu

--------------------------------------------------------------------------------------------- page134.

Kacci sīlamayaṃ gandhaṃ vāyasīti attho. Athavā netarā pajāti na 1- itarā dussīlapajā, taṃ kacci 2- na hoti, yato sīlamayaṃ gandhaṃ vāyasīti byatirekena sīlagandhavāyanameva vibhāveti. Jambugāmikaputtattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2978&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2978&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5422              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]