ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   167. 10. Uttiyattheragāthāvaṇṇanā
      ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ 2-
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā
mahārūpo 3- susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ 4- upagataṃ
bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa
anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho
hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ 5- nesi. Bhagavā tassa
cittappasādaṃ oloketvā "ayaṃ ito cuto devaloke nibbattitvā 6- tato paṭṭhāya
sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī"ti byākaritvā
pakkāmi.
@Footnote: 1 pāli. sire katvānahantadā, Ma. sire katvāna añjaliṃ    2 Sī. bahuṃ puññaṃ
@3 Sī. mahārahade    4 Ma. tīre    5. Sī. pāraṃ tīraṃ    6 Sī. nibbattissati
      So tathā sugatīsuyeva paribbhamanto 1- imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto "amataṃ
pariyesissāmī"ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā 2-
dhammaṃ sutvā 3- sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ
nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte
disvā satthāraṃ upasaṅkamitvā saṅkhepeneva 4- ovādaṃ yāci. Satthāpi tassa "tasmātiha
tvaṃ uttiya ādimeva visodhehī"tiādinā 5- saṅkhepeneva ovādaṃ adāsi. So tassa
ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji.
Uppanne pana ābādhe sañjātasaṃvego viriyārambhavatthuṃ katvā vipassanāya kammaṃ
karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6- :-
          "candabhāgānadītīre          suṃsumāro ahaṃ tadā
           sabhojanapasutāhaṃ 7-         nadītitthaṃ 8- agacchahaṃ.
           Siddhattho tamhi samaye       sayambhū aggapuggalo
           nadiṃ taritukāmo so         nadītitthaṃ upāgami.
           Upagate ca sambuddhe        ahampi tatthupāgamiṃ
           upagantvāna sambuddhaṃ        imaṃ vācaṃ udīrayiṃ.
           Abhirūha mahāvīra            tāressāmi ahaṃ tuvaṃ
           pettikaṃ visayaṃ mayhaṃ         anukampa mahāmuni.
           Mama uggajjanaṃ 9- sutvā     abhiruhi mahāmuni
           haṭṭho haṭṭhena cittena      tāresiṃ lokanāyakaṃ.
           Nadiyā pārime tīre        siddhattho lokanāyako
@Footnote: 1 Sī. saṃsaranto   2 Sī. disvā upasaṅkamitvā   3 Sī. sutvā paṭiladdhasaddho
@4 Ma. saṅkhepena  5 saṃ.mahā. 19/369/125 bhikkhusutta   6 khu.apa. 32/169/113
@  uttiyattherāpadāna  7 cha.Ma. sagocarapasutohaṃ  8 Ma. naditīraṃ  9 Sī. mama taṃ gajjanaṃ
           Assāsesi mamaṃ tattha        amataṃ pāpuṇissati.
           Tamhā kāyā cavitvāna      devalokaṃ agacchahaṃ
           dibbasukhaṃ anubhaviṃ            accharāhi purakkhato.
           Sattakkhattuñca devindo      devarajjamakāsahaṃ
           tīṇikkhattuṃ cakkavattī         mahiyā issaro ahuṃ.
           Vivekamanuyuttohaṃ           nipako ca susaṃvuto
           dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
           Catunnavutito kappe         tāresiṃ yaṃ narāsabhaṃ
           duggatiṃ nābhijānāmi         taraṇāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena
aññaṃ byākaronto:-
       1- "ābādhe me samuppanne     satime upapajjatha
           ābādho me samuppanno     kālo mama nappamajjitun"ti
gāthaṃ abhāsi. 1-
      [30] Tattha ābādhe me samuppanneti sarīrassa ābādhanato "ābādho"ti
laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte. Sati me upapajjathāti 2-
"uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya.
Yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ viriyaṃ ārabhāmi `appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikariyāyā"ti viriyārambhavatthubhūtā sati tasseva
ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi. Tenāha
@Footnote: 1-1 cha.Ma. "ābādhe me samuppanne"ti gāthaṃ abhāsi  2 cha.Ma. udapajjathāti
"ābādho me samuppanno, kālo me nappamajjitun"ti. Evaṃ uppannaṃ hi satiṃ
aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti.
                    Uttiyattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       tatiyavaggavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 136-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5149              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5429              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]