ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   167. 10. Uttiyattheragāthāvaṇṇanā
      ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ 2-
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā
mahārūpo 3- susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ 4- upagataṃ
bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa
anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho
hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ 5- nesi. Bhagavā tassa
cittappasādaṃ oloketvā "ayaṃ ito cuto devaloke nibbattitvā 6- tato paṭṭhāya
sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī"ti byākaritvā
pakkāmi.
@Footnote: 1 pāli. sire katvānahantadā, Ma. sire katvāna añjaliṃ    2 Sī. bahuṃ puññaṃ
@3 Sī. mahārahade    4 Ma. tīre    5. Sī. pāraṃ tīraṃ    6 Sī. nibbattissati

--------------------------------------------------------------------------------------------- page137.

So tathā sugatīsuyeva paribbhamanto 1- imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto "amataṃ pariyesissāmī"ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā 2- dhammaṃ sutvā 3- sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte disvā satthāraṃ upasaṅkamitvā saṅkhepeneva 4- ovādaṃ yāci. Satthāpi tassa "tasmātiha tvaṃ uttiya ādimeva visodhehī"tiādinā 5- saṅkhepeneva ovādaṃ adāsi. So tassa ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji. Uppanne pana ābādhe sañjātasaṃvego viriyārambhavatthuṃ katvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6- :- "candabhāgānadītīre suṃsumāro ahaṃ tadā sabhojanapasutāhaṃ 7- nadītitthaṃ 8- agacchahaṃ. Siddhattho tamhi samaye sayambhū aggapuggalo nadiṃ taritukāmo so nadītitthaṃ upāgami. Upagate ca sambuddhe ahampi tatthupāgamiṃ upagantvāna sambuddhaṃ imaṃ vācaṃ udīrayiṃ. Abhirūha mahāvīra tāressāmi ahaṃ tuvaṃ pettikaṃ visayaṃ mayhaṃ anukampa mahāmuni. Mama uggajjanaṃ 9- sutvā abhiruhi mahāmuni haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ. Nadiyā pārime tīre siddhattho lokanāyako @Footnote: 1 Sī. saṃsaranto 2 Sī. disvā upasaṅkamitvā 3 Sī. sutvā paṭiladdhasaddho @4 Ma. saṅkhepena 5 saṃ.mahā. 19/369/125 bhikkhusutta 6 khu.apa. 32/169/113 @ uttiyattherāpadāna 7 cha.Ma. sagocarapasutohaṃ 8 Ma. naditīraṃ 9 Sī. mama taṃ gajjanaṃ

--------------------------------------------------------------------------------------------- page138.

Assāsesi mamaṃ tattha amataṃ pāpuṇissati. Tamhā kāyā cavitvāna devalokaṃ agacchahaṃ dibbasukhaṃ anubhaviṃ accharāhi purakkhato. Sattakkhattuñca devindo devarajjamakāsahaṃ tīṇikkhattuṃ cakkavattī mahiyā issaro ahuṃ. Vivekamanuyuttohaṃ nipako ca susaṃvuto dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Catunnavutito kappe tāresiṃ yaṃ narāsabhaṃ duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena aññaṃ byākaronto:- 1- "ābādhe me samuppanne satime upapajjatha ābādho me samuppanno kālo mama nappamajjitun"ti gāthaṃ abhāsi. 1- [30] Tattha ābādhe me samuppanneti sarīrassa ābādhanato "ābādho"ti laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte. Sati me upapajjathāti 2- "uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya. Yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ viriyaṃ ārabhāmi `appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikariyāyā"ti viriyārambhavatthubhūtā sati tasseva ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi. Tenāha @Footnote: 1-1 cha.Ma. "ābādhe me samuppanne"ti gāthaṃ abhāsi 2 cha.Ma. udapajjathāti

--------------------------------------------------------------------------------------------- page139.

"ābādho me samuppanno, kālo me nappamajjitun"ti. Evaṃ uppannaṃ hi satiṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti. Uttiyattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya tatiyavaggavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 136-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3077&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3077&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5149              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5429              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]