ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page142.

169. 2. Suppiyattheragāthāvaṇṇanā ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti? so kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ adāsi, tathā bhikkhusaṃghassa. So tena puññakammena devamanussesu saṃsaranto kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi. Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā sammāpaṭipattiṃ pūretvā:- 1- "ajaraṃ jīramānena tappamānena nibbutiṃ nimiyaṃ 2- paramaṃ santiṃ yogakkhemaṃ anuttaran"ti gāthaṃ abhāsi. 1- [32] Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Taṃ hi ajātattā 3- natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti santappamānena, rāgādīhi ekādasahi aggīhi ḍayhamānena. Nibbutinti yathāvutta- santāpābhāvato nibbutasabhāvaṃ 4- nibbānaṃ. Nimiyanti 5- parivatteyyaṃ cetāpeyyaṃ. @Footnote: 1-1 cha.Ma. "ajaraṃ jīramānenā"ti gāthaṃ abhāsi 2 pāli. nirāmisaṃ (khu.thera. 26/32/266) @3 Ma. ajarattā 4 Sī. nibbutabhāvo 5 Sī. nimmissanti

--------------------------------------------------------------------------------------------- page143.

Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ. Ayaṃ hettha saṅkhepattho:- khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā rāgaggiādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi anupasantasabhāvena saupaddavena, tappaṭipakkhabhāvato ajaraṃ, paramupasamabhūtaṃ kenaci anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ 1- parivatteyyaṃ "mahā vata me lābho mahā udayo hatthagato"ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye ca jīvite ca nirapekkhataṃ, 2- nibbānaṃ paṭipesitattañca 3- pakāsento "nimiyaṃ paramaṃ santiṃ, yogakkhemaṃ anuttaran"ti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "varuṇo nāma nāmena brāhmaṇo mantapāragū chaḍḍetvā dasa puttāni vanamajjhogahiṃ 5- tadā. Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ paṇṇasālaṃ karitvāna vasāmi pavane 6- ahaṃ. Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so āgañchi 7- mama assamaṃ. Yāvatā vanasaṇḍamhi obhāso vipulo ahu buddhassa ānubhāvena pajjalī pavanaṃ 6- tadā. Disvāna taṃ pāṭihīraṃ buddhaseṭṭhassa tādino pattapuṭaṃ gahetvāna phalena pūjayiṃ ahaṃ. @Footnote: 1 Sī. nimmissaṃ 2 Sī. nirapekkhaṃ 3 Sī. paṭisevitabbatañca 4 khu.apa. 33/109/159 @ sabbaphaladāyakattherāpadāna (syā) 5 Sī. vanamajjhogamiṃ, ka....gatiṃ @6 cha.Ma. vipine, pivinaṃ 7 cha.Ma. āgacchi

--------------------------------------------------------------------------------------------- page144.

Upagantvāna sambuddhaṃ saha khārimadāsahaṃ 1- anukampāya me buddho imaṃ 2- vacanamabravi. Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ paribhutte ca saṃghamhi puññaṃ tava bhavissati. Puṭakaṃ taṃ gahetvāna bhikkhusaṃghassadāsahaṃ tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. Tattha dibbehi naccehi gītehi vāditehi ca puññakammena saṃyuttaṃ anubhomi sadā sukhaṃ. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. Yāvatā caturo dīpā sasamuddā sapabbatā phalaṃ buddhassa datvāna issaraṃ kārayāmahaṃ. Yāvatā ye pakkhigaṇā ākāse uppatanti ce tepi me vasamanventi phaladānassidaṃ phalaṃ. Yāvatā vanasaṇḍamhi yakkhā bhūtā ca rakkhasā kumbhaṇḍā garuḷā cāpi pāricariyaṃ upenti me. Kummā soṇā 3- madhukārā ḍaṃsā ca makasā ubho tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. Supaṇṇā nāma sakuṇā pakkhijātā 4- mahabbalā tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. Yepi dīghāyukā nāgā iddhimanto mahāyasā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. @Footnote: 1 Sī. sakaṃ khāriṃ 2 cha.Ma. idaṃ 3 i. kumbhasoṇā 4 Sī. pakkhajātā

--------------------------------------------------------------------------------------------- page145.

Sīhā bayagghā ca dīpī ca acchakokataracchakā 1- tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. Osadhī tiṇavāsī ca ye ca ākāsavāsino sabbe maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ phassayitvā viharāmi phaladānassidaṃ phalaṃ. Vimokkhe aṭṭha phusitvā viharāmi anāsavo ātāpī nipako cāhaṃ phaladānassidaṃ phalaṃ. Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā ahamaññataro tesaṃ phaladānassidaṃ phalaṃ. Abhiññāpāramiṃ gantvā sukkamūlena codito sabbāsave pariññāya viharāmi anāsavo. Tevijjā iddhipattā ca buddhaputtā mahāyasā dibbasotaṃ samāpannā tesaṃ aññataro ahaṃ. Satasahassito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi. Suppiyattheragāthāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. acchakā ca taracchakā


             The Pali Atthakatha in Roman Book 32 page 142-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3187&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3187&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5169              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5442              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]