ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   170. 3. Sopākattheragāthāvaṇṇanā
      yathāpi ekaputtasminti āyasmato sopākattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha bhave vivaṭṭūpanissayaṃ
kusalaṃ upacinanto kakusandhassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā
nibbatto ekadivasaṃ satthāraṃ disvā pasannacitto bījapūraphalāni satthu upanesi.
Paṭiggahesi bhagavā anukampaṃ upādāya. So bhikkhusaṃghe ca abhippasanno salākabhattaṃ
paṭṭhapetvā saṃghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi
puññakammehi aparāparaṃ devamanussesu sampattiṃ 1- anubhavanto ekadā manussayoniyaṃ
nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi. Evaṃ tattha tattha puññāni katvā
sugatīsueva paribbhamanto 2- imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ
aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātā dasa māse
kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ
āpajjitvā bahuvelaṃ matā viya nipajji. Taṃ ñātakā "matā"ti saññāya susānaṃ
netvā citakaṃ āropetvā devatānubhāvena 3- vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā
pakkamiṃsu. Dārako pacchimabhavikattā devatānubhāvena mātukucchito arogo nikkhami.
Mātā pana kālamakāsi. Devatā taṃ gahetvā manussarūpena susānagopakassa gehe
ṭhapetvā katipayakālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako ca
naṃ attano puttaṃ katvā vaḍḍheti. So tathā vaḍḍhento tassa puttena supiyena
nāma dārakena saddhiṃ kīḷanto vicarati. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti
samaññā ahosi.
@Footnote: 1 Sī. sampattiyo  2 Sī. saṃsaranto  3 Ma. devatādhiggahitena
      Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāya ñāṇajālaṃ pattharitvā
veneyyabandhave oloketvā 1- ñāṇajālantogadhaṃ disvā susānaṭṭhānaṃ agamāsi. Dārako
pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi.
Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā "pitarā
anuññātosī"ti vutto pitaraṃ satthu santikaṃ nesi. 2- Tassa pitā satthāraṃ
upasaṅkamitvā vanditvā "bhante imaṃ dārakaṃ pabbājethā"ti anujāni. Satthā taṃ
pabbājetvā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne
viharanto na cirasseva mettājhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ
vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 3- :-
          "kakusandho mahāvīro       sabbadhammāna pāragū
           gaṇamhā vūpakaṭṭho so     agamāsi vanantaraṃ.
           Bījamiñjaṃ 4- gahetvāna    latāya āvuṇiṃ 5- ahaṃ
           bhagavā tamhi samaye       jhāyate pabbatantare.
           Disvānahaṃ devadevaṃ       vippasannena cetasā
           dakkhiṇeyyassa vīrassa 6-   bījamiñjamadāsahaṃ. 7-
           Imasmiṃyeva kappamhi       yaṃ miñjamadadiṃ tadā
           duggatiṃ nābhijānāmi       bījamiñjassidaṃ 8- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahā hutvā pana aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ 9- dassento:-
@Footnote: 1 Sī. olokento  2 Sī. ānesi  3 khu.apa. 33/31/56 vibhedakabījiyattherāpadāna (syā)
@4 pāli. vījavījaṃ  5 pāli. ācariṃ  6 Ma. dhīrassa   7 Sī.Ma. bījapūramadāsahaṃ,
@ pāli. vījavījamadāsahaṃ     8 Sī. bījapūjāyidaṃ     9 Sī. mettābhāvanāyavithiṃ
       1- "yathāpi ekaputtasmiṃ       piyasmiṃ kusalī siyā
           evaṃ sabbesu pāṇesu     sabbattha kusalo siyā"ti
gāthaṃ abhāsi. 1-
      [33] Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca
kulavaṃsaṃ tāyati cāti 2- putto, atrajādibhedo putto. Eko putto ekaputto,
tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva
ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ
sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo.
Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu, sabbesu
vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti:- yathā ekaputtake 3-
piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu
sabbāsu disāsu, kāmabhavādibhedesu sabbesu 4- bhavesu daharādibhedāsu sabbāsu
avatthāsu ca 5- ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, "mitto
udāsīno 6- paccatthiko"ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ
bhāveyyāti. Imaṃ pana gāthaṃ vatvā "sace 7- tumhe āyasmanto evaṃ mettābhāvanaṃ
anuyuñjeyyātha, ye te bhagavatā `sukhaṃ supatī'tiādinā 8- ekādasa mettānisaṃsā
vuttā, ekaṃsena tesaṃ bhāgino bhavathā"ti ovādamadāsi.
                    Sopākattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1-1 cha.Ma. "yathāpi ekaputtasmin"ti gāthaṃ abhāsi  2 Sī.,Ma. punāti kulavaṃsaṃ
@    tāyatīti vā   3 Sī. ekaputte   4 Sī. sabbesu vā   5 Sī. avatthāsupi
@6 Sī. mitto udāhu no  7 Ma. sabbe  8 aṅ.ekādasaka. 24/15/284 mettāsutta



             The Pali Atthakatha in Roman Book 32 page 146-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3277              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3277              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=170              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]