ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page146.

170. 3. Sopākattheragāthāvaṇṇanā yathāpi ekaputtasminti āyasmato sopākattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro hutvā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā nibbatto ekadivasaṃ satthāraṃ disvā pasannacitto bījapūraphalāni satthu upanesi. Paṭiggahesi bhagavā anukampaṃ upādāya. So bhikkhusaṃghe ca abhippasanno salākabhattaṃ paṭṭhapetvā saṃghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi puññakammehi aparāparaṃ devamanussesu sampattiṃ 1- anubhavanto ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi. Evaṃ tattha tattha puññāni katvā sugatīsueva paribbhamanto 2- imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātā dasa māse kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Taṃ ñātakā "matā"ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena 3- vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhavikattā devatānubhāvena mātukucchito arogo nikkhami. Mātā pana kālamakāsi. Devatā taṃ gahetvā manussarūpena susānagopakassa gehe ṭhapetvā katipayakālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako ca naṃ attano puttaṃ katvā vaḍḍheti. So tathā vaḍḍhento tassa puttena supiyena nāma dārakena saddhiṃ kīḷanto vicarati. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi. @Footnote: 1 Sī. sampattiyo 2 Sī. saṃsaranto 3 Ma. devatādhiggahitena

--------------------------------------------------------------------------------------------- page147.

Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāya ñāṇajālaṃ pattharitvā veneyyabandhave oloketvā 1- ñāṇajālantogadhaṃ disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā "pitarā anuññātosī"ti vutto pitaraṃ satthu santikaṃ nesi. 2- Tassa pitā satthāraṃ upasaṅkamitvā vanditvā "bhante imaṃ dārakaṃ pabbājethā"ti anujāni. Satthā taṃ pabbājetvā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto na cirasseva mettājhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 3- :- "kakusandho mahāvīro sabbadhammāna pāragū gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ. Bījamiñjaṃ 4- gahetvāna latāya āvuṇiṃ 5- ahaṃ bhagavā tamhi samaye jhāyate pabbatantare. Disvānahaṃ devadevaṃ vippasannena cetasā dakkhiṇeyyassa vīrassa 6- bījamiñjamadāsahaṃ. 7- Imasmiṃyeva kappamhi yaṃ miñjamadadiṃ tadā duggatiṃ nābhijānāmi bījamiñjassidaṃ 8- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahā hutvā pana aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ 9- dassento:- @Footnote: 1 Sī. olokento 2 Sī. ānesi 3 khu.apa. 33/31/56 vibhedakabījiyattherāpadāna (syā) @4 pāli. vījavījaṃ 5 pāli. ācariṃ 6 Ma. dhīrassa 7 Sī.Ma. bījapūramadāsahaṃ, @ pāli. vījavījamadāsahaṃ 8 Sī. bījapūjāyidaṃ 9 Sī. mettābhāvanāyavithiṃ

--------------------------------------------------------------------------------------------- page148.

1- "yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā evaṃ sabbesu pāṇesu sabbattha kusalo siyā"ti gāthaṃ abhāsi. 1- [33] Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca kulavaṃsaṃ tāyati cāti 2- putto, atrajādibhedo putto. Eko putto ekaputto, tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo. Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu, sabbesu vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti:- yathā ekaputtake 3- piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu, kāmabhavādibhedesu sabbesu 4- bhavesu daharādibhedāsu sabbāsu avatthāsu ca 5- ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, "mitto udāsīno 6- paccatthiko"ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti. Imaṃ pana gāthaṃ vatvā "sace 7- tumhe āyasmanto evaṃ mettābhāvanaṃ anuyuñjeyyātha, ye te bhagavatā `sukhaṃ supatī'tiādinā 8- ekādasa mettānisaṃsā vuttā, ekaṃsena tesaṃ bhāgino bhavathā"ti ovādamadāsi. Sopākattheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1-1 cha.Ma. "yathāpi ekaputtasmin"ti gāthaṃ abhāsi 2 Sī.,Ma. punāti kulavaṃsaṃ @ tāyatīti vā 3 Sī. ekaputte 4 Sī. sabbesu vā 5 Sī. avatthāsupi @6 Sī. mitto udāhu no 7 Ma. sabbe 8 aṅ.ekādasaka. 24/15/284 mettāsutta


             The Pali Atthakatha in Roman Book 32 page 146-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=170              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]