ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   175. 8. Gavampatittheragāthāvaṇṇanā
      yo iddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti?
@Footnote: 1 kha.apa. 33/116/167 daṇḍadāyakattherāpadāna (syā)
@2 pāli.ahaṃ    3 Sī. subbaco abhivādayiṃ

--------------------------------------------------------------------------------------------- page160.

So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke uppanno 1- aparāparaṃ puññāni karonto konāgamanassa bhagavato cetiye chattañca vedikañca kāresi. Kassapassa pana bhagavato kāle aññatarasmiṃ kulagehe nibbatto. Tasmiṃ ca kule bahuṃ gomaṇḍalaṃ ahosi. Taṃ gopālakā rakkhanti. Ayaṃ tattha antarantarā yuttappayuttaṃ vicārento vicarati. So ekaṃ khīṇāsavattheraṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ karontaṃ disvā "ayyo suriyātapena kilamissatī"ti cintetvā cattāro sirīsadaṇḍe ussāpetvā tesaṃ upari sirīsasākhāyo ṭhapetvā sākhāmaṇḍapaṃ katvā adāsi. "maṇḍapassa samīpe sirīsarukkhaṃ ropesī"ti ca vadanti. Tassa anukampāya devasikaṃ thero tattha nisīdi. So tena puññakammena tato cavitvā cātumahārājikesu nibbatti. Tassa purimakammasaṃsūcakaṃ vimānadvāre mahantaṃ sirīsavanaṃ nibbatti vaṇṇagandhasampannehi aññehi 2- pupphehi sabbakāle upasobhayamānaṃ, tena taṃ vimānaṃ "serīsakan"ti paññāyittha. So devaputto ekaṃ buddhantaraṃ devesu ca manussesu ca saṃsaritvā imasmiṃ buddhuppāde yasattherassa catūsu gihisahāyesu gavampati nāma hutvā āyasmato yasassa pabbajitabhāvaṃ sutvā attano sahāyehi saddhiṃ bhagavato santikaṃ agamāsi. Satthā tassa dhammaṃ desesi. So desanāvasāne sahāyehi saddhiṃ arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 3- :- "migaluddo pure āsiṃ vipine vicaraṃ ahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. Tasmiṃ mahākāruṇike sabbasattahite rate pasannacitto sumano nelapupphaṃ apūjayiṃ. @Footnote: 1 Sī. nibbatto 2 Sī. caññehi 3 khu.apa. 33/117/168 @ girinelapūjakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page161.

Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 1- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero vimuttisukhaṃ paṭisaṃvedento sākete viharati añjanavane. Tena ca samayena bhagavā mahatā bhikkhusaṃghena saddhiṃ sāketaṃ gantvā añjanavane vihāsi. Senāsanaṃ nappahosi. Sambahulā bhikkhū vihārasāmantā sarabhuyā nadiyā vālikāpuḷine sayiṃsu. Atha aḍḍharattasamaye nadiyā udakoghe āgacchante sāmaṇerādayo uccāsaddamahāsaddā ahesuṃ. Bhagavā taṃ ñatvā āyasmantaṃ gavampatiṃ āṇāpesi "gaccha gavampati jaloghaṃ vikkhambhetvā bhikkhūnaṃ phāsuvihāraṃ karohī"ti. Thero "sādhu bhante"ti iddhibalena nadīsotaṃ vikkhambhi, taṃ dūratova pabbatakūṭaṃ viya aṭṭhāsi. Tato paṭṭhāya therassa ānubhāvo loke pākaṭo ahosi. Athekadivasaṃ satthā mahatiyā devaparisāya majjhe nisīditvā dhammaṃ desentaṃ theraṃ disvā lokānukampāya tassa guṇānaṃ vibhāvanatthaṃ taṃ pasaṃsanto:- 2- "yo iddhiyā sarabhuṃ aṭṭhapesi so gavampati asito anejo taṃ sabbasaṅgātigataṃ mahāmuniṃ devā namassanti bhavassa pāragun"ti gāthaṃ abhāsi. 2- [38] Tattha iddhiyāti adhiṭṭhāniddhiyā. Sarabhunti evaṃnāmikaṃ nadiṃ, 3- yaṃ loke "sarabhun"ti vadanti. Aṭṭhapesīti 4- sandituṃ adento sotaṃ nivattetvā pabbatakūṭaṃ viya mahantaṃ jalarāsiṃ katvā ṭhapesi. Asitoti na sito, taṇhādiṭṭhinissayarahito, @Footnote: 1 Sī. pupphapūjāyidaṃ 2-2 cha.Ma. "yo iddhiyā sarabhun"ti gāthaṃ abhāsi @3 Sī.evaṃnāmakā nadī 4 Ma. paṭṭhapesīti

--------------------------------------------------------------------------------------------- page162.

Bandhanasaṅkhātānaṃ 1- vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho, tatoeva ejānaṃ 2- kilesānaṃ abhāvato anejo so gavampati, taṃ sabbasaṅgātigataṃ tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ, asekkhamunibhāvato mahāmuniṃ, tatoeva kāmakammabhavādibhedassa 3- sakalassapi bhavassa pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ. Devā namassantīti devāpi namassanti, pageva itarā pajāti. Gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi. Thero aññaṃ byākaronto "satthāraṃ pūjessāmī"ti imameva gāthaṃ abhāsīti. Gavampatittheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 159-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3584&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3584&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5467              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5467              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]