ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page166.

5. Pañcamavagga 178. 1. Sirivaḍḍhattheragāthāvaṇṇanā vivaramanupatanti vijjutāti āyasmato sirivaḍḍhattherassa gāthā. Kā uppatti? sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ passitvā kiṅkaṇipupphehi 1- pūjaṃ katvā tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa gehe nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame satthari saddhamme ca uppannapasādo hetusampannatāya pabbaji. Pabbajitvā ca katapubbakicco vebhāra- paṇḍavapabbatānaṃ avidūre aññatarasmiṃ araññāyatane pabbataguhāyaṃ kammaṭṭhāna- manuyutto viharati. Tasmiṃ ca samaye mahā akālamegho uṭṭhahi. Vijjullatā pabbatavivaraṃ pavisantiyo viya 2- vicaranti. Therassa ghammapariḷāhābhibhūtassa sāragabbhehi meghavātehi ghammapariḷāho vūpasami. Utusappāyalābhena cittaṃ ekaggaṃ ahosi. Samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "kañcanagghiyasaṅkāso sabbaññū lokanāyako odakaṃ dahamoggayha sināyi lokanāyako. 4- Paggayha kiṅkaṇiṃ pupphaṃ vipassissābhiropayiṃ udaggacitto sumano dipadindassa 5- tādino. Ekanavutito kappe yaṃ pupphamabhiropayiṃ 6- @Footnote: 1 Sī. kiṅkiṇipupphehi 2 Sī. pavisantī asaniyo viya 3 khu.apa. 32/10/279 @ kiṃkaṇikapupphiyattherāpadāna 4 cha.Ma. aggapuggalo 5 cha.Ma. dvipadindassa @6 Sī. pupphamabhipūjayiṃ

--------------------------------------------------------------------------------------------- page167.

Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Sattavīsatikappamhi rājā bhīmaratho ahu sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññāpadesena attasannissayaṃ 1- udānaṃ udānento:- 2- "vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca nagavivaragato ca jhāyati putto appaṭimassa tādino"ti gāthaṃ abhāsi. 2- [41] Tattha vivaranti antarā vemajjhaṃ. Anupatantīti anulakkhaṇe patanti pavattanti, vijjotantīti attho. Vijjotanameva hi vijjullatānaṃ pavatti nāma. Anusaddayogena cettha upayogavacanaṃ, yathā "rukkhamanuvijjotantī"ti. Vijjutāti sateratā. Vebhārassa ca paṇḍavassa cātivebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti yojanā. Nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, samathavipassanaṃ ussukkāpento bhāveti. 3- Putto appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa bhagavato orasaputto. Puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā byākatāti veditabbaṃ. Sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. atthūpanissayaṃ 2-2 cha.Ma. "vivaramanupatanti vijjutā"ti gāthaṃ abhāsi @3 Sī. bhāveti jhāyati


             The Pali Atthakatha in Roman Book 32 page 166-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3721&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3721&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5226              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5485              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5485              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]