ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page168.

179. 2. Khadiravaniyarevatattheragāthāvaṇṇanā cāle upacāleti āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvākammaṃ karonto ekadivasaṃ sasāvakasaṃghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjā- sakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ 1- aggaṭṭhāne ṭhapiyamānaṃ disvā tadatthaṃ patthanaṃ paṭṭhapetvā bhagavato bhikkhusaṃghassa ca mahādānaṃ pavattesi. Bhagavā ca tassa patthanāya avañjhabhāvaṃ byākāsi. So tato paṭṭhāya tattha tattha vivaṭṭūpanissayaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā kucchismiṃ nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā jātā. 2- So sāriputtattherassa 3- pabbajitabhāvaṃ sutvā "mayhaṃ jeṭṭhabhātā ayyo 4- upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito 5-, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ pacchā gilissāmī"ti jātasaṃvego pāsaṃ anupagacchanakamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhamma- senāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā "arahattaṃ patvā bhagavantaṃ dhammasenāpatiñca passissāmī"ti ghaṭento vāyamanto ñāṇassa paripākagatattā na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne:- 6- "gaṅgā bhāgīrathī nāma himavantā pabhāvitā kutitthe nāviko āsiṃ orime ca tariṃ ahaṃ. @Footnote: 1 Sī. āraññakānaṃ bhikkhūnaṃ 2 Sī. baddhitukāmā hutvā tassa ārocesuṃ @3 Sī. sāriputtassa 4 Ma. mayhaṃ ayyo 5 Sī. pabbaji 6 khu.apa. 32/628/73 @ khadiravaniyarevatattherāpadāna

--------------------------------------------------------------------------------------------- page169.

Padumuttaro nāyako sambuddho dipaduttamo vasīsatasahassehi gaṅgātīramupāgato. 1- Bahū nāvā samānetvā vaḍḍhakīhi susaṅkhataṃ nāvāya chadanaṃ katvā paṭimāniṃ narāsabhaṃ. Āgantvāna ca sambuddho ārūhi tañca nāvakaṃ vārimajjhe ṭhito satthā imā gāthā abhāsatha. Yo so tāresi sambuddhaṃ saṃghañcāpi anāsavaṃ tena cittappasādena devaloke ramissati. Nibbattissati te byamhaṃ sukataṃ nāvasaṇṭhitaṃ ākāse pupphachadanaṃ dhārayissati sabbadā. Aṭṭhapaññāsakappamhi tārako nāma khattiyo cāturanto vijitāvī cakkavattī bhavissati. Sattapaññāsakappamhi cammako nāma khattiyo uggacchantova sūriyo jotissati mahabbalo. Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tidasā so cavitvāna manussattaṃ gamissati revato nāma nāmena brahmabandhu bhavissati. Agārā nikkhamitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. So pacchā pabbajitvāna yuttayogo vipassako 2- sabbāsave pariññāya nibbāyissatināsavo. Vīriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ @Footnote: 1 pāli. gaṅgāsotaṃ tarissati 2 Sī. vipassati

--------------------------------------------------------------------------------------------- page170.

Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayī mama. Tato maṃ vananirataṃ 1- disvā lokantagū muni vanavāsibhikkhūnaggaṃ 2- paññāpesi mahāmati. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā thero satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi. Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo"ti. 3- So aparabhāgā attano jātagāmaṃ gantvā "cālā, upacālā, sīsūpacālā"ti tissannaṃ bhaginīnaṃ putte "cālā, upacālā, sīsūpacālā"ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā viharanti. Tasmiṃ ca samaye therassa kocideva ābādho uppanno. Taṃ sutvā sāriputtatthero revataṃ "gilānapucchanaṃ adhigama- pucchanañca karissāmī"ti upagacchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādanavasena ovadanto:- 4- "cāle upacāle sīsūpacāle cālā upacālā sīsūpacālā patissatā 5- nu kho viharatha āgato vo vālaṃ viya vedhī"ti gāthamāha. 4- @Footnote: 1 Sī. jhānanirataṃ 2 Sī. jhāyīnaṃ bhikkhūnaṃ aggaṃ 3 aṅ.ekaka.20/203/24 etadaggavagga: @ dutiyavagga 4-4 cha.Ma. "cāleupacāle"ti gāthaṃ abhāsi 5 pāli. patissatikā

--------------------------------------------------------------------------------------------- page171.

[42] Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. "cālā, upacālā, sīsūpacālā"ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā voharīyanti. "cālī upacālī sīsūpacālīti tesaṃ nāman"ti ca vadanti. Yadatthaṃ "cāle"ti- ādinā āmantanaṃ kataṃ, taṃ dassento "patissatā nu kho viharathā"ti vatvā tattha kāraṇamāha "āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā. Khoti 1- avadhāraṇe. Āgatoti āgacchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhī viya, ayaṃ hettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ 2- upaṭṭhapetvā sati- sampajaññayuttāeva hutvā viharatha, "yathādhigate vihāre appamattā bhavathā"ti. Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhamma- senāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami. Te tathākālaparicchedassa katattā there upasaṅkamanteeva uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā tehi "imāya imāyā"ti vutte "dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata dhammassa anudhamman"ti theraṃ pasaṃsanto pakkāmi. Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 168-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3768&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3768&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]