ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    181. 4. Sānuttheragāthāvaṇṇanā
      mataṃ vā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ
atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi.
So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā
bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So taṃpi ñatvā mukhodakaṃ upanesi. Satthā
mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya
tena kariyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gathbhagateyeva pitā pavāsaṃ
gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ
anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi "evamayaṃ
@Footnote: 1 Sī., Ma. paññāsati....   2 Sī. pabbajjābhiratiyā

--------------------------------------------------------------------------------------------- page176.

Anantarāyo vaḍḍhitvā accantasukhabhāgī bhavissatī"ti. So "sānusāmaṇero"ti paññāto paññavā vattasampanno bahussuto dhammakathiko sattesu mettajjhāsayo hutvā devamanussānaṃ piyo ahosi manāpoti sabbaṃ sānusutte āgatanayeneva veditabbaṃ. Tassa atītajātiyaṃ mātā yakkhayoniyaṃ nibbatti. Taṃ yakkhā "sānuttherassa ayaṃ mātā"ti garucittikārabahulā hutvā mānenti. 1- Evaṃ gacchante kāle puthujjana- bhāvassa ādīnavaṃ vibhāvantaṃ viya ekadivasaṃ sānussa yonisomanasikārābhāvā ayoniso ummujjantassa 2- vibbhamitukāmatācittaṃ 3- uppajji. Taṃ tassa yakkhinīmātā ñatvā manussamātuyā ārocesi "tava putto sānu' vibbhamissāmī'ti cittaṃ uppādesi, tasmā tvaṃ:- `sānuṃ pabuddhaṃ vajjāsi 4- yakkhānaṃ vacanaṃ 5- idaṃ mākāsi pāpakaṃ kammaṃ āvi vā yadi vā raho. Sace tvaṃ pāpakaṃ kammaṃ karissasi karosi vā na te dukkhā pamutyatthi uppaccāpi palāyato'ti 6- evaṃ bhaṇāhī"ti. Evañca pana vatvā yakkhinīmātā tatthevantaradhāyi. Manussamātā pana taṃ sutvā paridevasokasamāpannā cetodukkhasamappitā ahosi. Atha sānusāmaṇero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mātu santikaṃ upagato mātaraṃ rodamānaṃ disvā "amma kiṃ nissāya rodasī"ti vatvā "taṃ nissāyā"ti ca vutto mātu:- 7- "mataṃ vā amma rodanti yo vā jīvaṃ na dissati jīvantaṃ maṃ amma passantī kasmā maṃ amma rodasī"ti gāthaṃ abhāsi. 7- @Footnote: 1 Sī. paṇāmenti 2 Ma. ummajjantassa 3 Sī. vibbhamitukāmatāya cittaṃ, @ Ma. vibbhamitukāmacittaṃ 4 Sī. sānu mā buddhaṃ vajjāsi 5 Sī. yakkhinivacanaṃ @6 saṃ.sagā. 15/239/251 sānusutta 7-7 cha.Ma. "mataṃ vā amma rodanti, @ yo vā jīvaṃ na dissatī"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page177.

[44] Tassattho:- amma rodantā nāma ñātakā mittā vā attano ñātakaṃ mittaṃ vā mataṃ uddissa rodanti paralokaṃ gatattā, yo vā ñātako mitto vā jīvaṃ jīvanto desantaraṃ pakkantatāya ca na dissati, taṃ vā uddissa rodanti, ubhayampetaṃ mayi na vijjati, evaṃ sante jīvantaṃ 1- dharamānaṃ maṃ purato ṭhitaṃ passantī kasmā amma rodasi, maṃ uddissa tava rodanassa kāraṇameva natthīti. Taṃ sutvā tassa mātā "maraṇaṃ hetaṃ bhikkhave, yo sikkhaṃ paccakkhāya hīnāyāvattatī"ti 2- suttapadānusārena uppabbajanaṃ 3- ariyassa vinaye maraṇanti dassentī:- "mataṃ vā putta rodanti yo vā jīvaṃ na dissati yo ca kāme cajitvāna punarāgacchate idha. Taṃ vāpi putta rodanti puna jīvaṃ mato hi so kukkuḷā ubbhato tāta kukkuḷaṃ patitumicchasī"ti 4- gāthādvayaṃ abhāsi. Tattha kāme cajitvānāti nekkhammajjhāsayena vatthukāme pahāya, tañca kilesakāmassa tadaṅgappahānavasena veditabbaṃ. Pabbajjā hettha kāmapariccāgo adhippeto. Punarāgacchate idhāti idha gehe punadeva āgacchati, hīnāyāvattanaṃ sandhāya vadati. Taṃ vāpīti yo pabbajitvā vibbhamati, taṃ vāpi 5- puggalaṃ mataṃ viya mādisiyo rodanti. Kasmāti ce? puna jīvaṃ mato hi soti vibbhamanato pacchā yo jīvanto, so 6- guṇamaraṇena atthato matoyeva. Idānissa savisesasaṃvegaṃ janetuṃ @Footnote: 1 Sī. jīvantaṃ ṭhitaṃ 2 Ma.upari. 14/63/45 sunakkhattasutta [thokaṃ visadisaṃ] @3 Sī. uppabbajjanaṃ 4 saṃ.sagā. 15/239/252 sānusutta 5 Sī. tañcāpi @6 Sī. yo vibbhanto pacchā so jīvanto

--------------------------------------------------------------------------------------------- page178.

"kukkuḷā"tiādi vuttaṃ. Tassattho:- ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato tāta sānu kukkuḷaṃ patituṃ icchasi patitukāmosīti. Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā 1- na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "bhuñjantaṃ samaṇaṃ disvā vippasannamanāvilaṃ ghaṭenodakamādāya siddhatthassa adāsahaṃ. Nimmalehi kule svājja 3- vimalo khīṇasaṃsayo bhave nibbattamānassa phalaṃ nibbattate subhaṃ. 4- Catunavutito 5- kappe udakaṃ yaṃ adāsahaṃ 6- duggatiṃ nābhijānāmi dakadānassidaṃ phalaṃ. Ekasaṭṭhimhito kappe ekova vimalo ahu sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero imissā gāthāya vasena "mayhaṃ vipassanārambho arahattappatti ca jātā"ti udānavasena tameva gāthaṃ paccudāhāsi. Sānuttheragāthāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Sī. vaḍḍhetvā 2 khu. apa. 32/25/281 udakadāyakattherāpadāna @3 cha.Ma. nimmalo homahaṃ ajja, Sī., Ma. nimmalehi guṇehijja 4 pāli. mama 5 cha.Ma. @ catunnavutito 6 Ma. udakaṃ yamadāsahaṃ, i. udakaṃ yaṃ tadā ahaṃ, pāli. udakaṃ adadiṃ tadā


             The Pali Atthakatha in Roman Book 32 page 175-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3942&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3942&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5243              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5499              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]