ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  182. 5. Ramaṇīyavihārittheragāthāvaṇṇanā
      yathāpi bhaddo ājaññoti āyasmato ramaṇīyavihārittherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe vipassiṃ bhagavantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā
koraṇḍapupphehi pūjaṃ akāsi. So tena puññakammena devesu 1- nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
aññatarassa seṭṭhissa putto hutvā nibbatto yobbanamadena kāmesu mucchaṃ āpanno
viharati. So ekadivasaṃ aññataraṃ pāradārikaṃ rājapurisehi vividhā kammakāraṇā 2-
karīyamānaṃ disvā saṃvegajāto satthu santike dhammaṃ sutvā pabbaji. Pabbajito
ca rāgacaritatāya niccakālaṃ susammaṭṭhaṃ pariveṇaṃ sūpaṭṭhitaṃ 3- pānīyaparibhojanīyaṃ
supaññattaṃ mañcapīṭhaṃ katvā viharati. Tena so ramaṇīyavihārītveva paññāyittha.
      So rāgussannatāya ayoniso manasi karitvā sañcetanikaṃ sukkavisaṭṭhiāpattiṃ
āpajjitvā "dhiratthu maṃ evaṃbhūto saddhādeyyaṃ bhuñjeyyan"ti vippaṭisārī hutvā
"vibbhamissāmī"ti gacchanto antarāmagge rukkhamūle nisīdi, tena ca maggena sakaṭesu
gacchantesu eko sakaṭayutto goṇo parissamanto 4- visamaṭṭhāne khalitvā pati, taṃ
sākaṭikā yugato muñcitvā tiṇodakaṃ datvā parissamaṃ vinodetvā punapi dhure
yojetvā agamaṃsu. Thero taṃ disvā "yathāyaṃ goṇo sakiṃ khalitvāpi uṭṭhāya sakiṃ 5-
dhuraṃ vahati, evaṃ mayāpi kilesavasena sakiṃ khalitenāpi vutthāya samaṇadhammaṃ kātuṃ
vaṭṭatī"ti yoniso ummujjanto 6- nivattitvā upālittherassa attano pavattiṃ
@Footnote: 1 Sī. devaloke    2 Ma. vividhakammakaraṇaṃ   3 Ma. supatiṭṭhitaṃ
@4 Sī. parissanto    5 Sī., Ma. sakaṃ   6 Sī. upapajjanto
Ācikkhitvā tena vuttavidhinā āpattito vuṭṭhahitvā sīlaṃ pākatikaṃ katvā vipassanaṃ
paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "akkantañca padaṃ disvā      cakkālaṅkārabhūsitaṃ
           padenānupadaṃ yanto        vipassissa mahesino.
           Koraṇḍaṃ pupphitaṃ disvā      samūlaṃ pūjitaṃ mayā
           haṭṭho haṭṭhena cittena     avandiṃ padamuttamaṃ.
           Ekanavutito kappe        yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Sattapaññāsakappamhi        eko vītamalo ahuṃ
           sattaratanasampanno         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto attano pubbabhāgapaṭipattiyā
saddhiṃ ariyadhammādhigamanadīpaniṃ:-
       2- "yathāpi bhaddo ājañño     khalitvā patitiṭṭhati
           evaṃ dassanasampannaṃ        sammāsambuddhasāvakan"ti
gāthaṃ abhāsi. 2-
    [45]  Tattha khalitvāti pakkhalitvā. Patitiṭṭhatīti patiṭṭhahati, punadeva yathāṭhāne
tiṭṭhati. Evanti yathā bhaddo usabhājānīyo bhāraṃ vahanto parissamappatto visamaṭṭhānaṃ
āgamma ekavāraṃ pakkhalitvā patito na tattakena dhuraṃ chaḍḍeti, thāmajava 3-
parakkamasampannatāya pana khalitvāpi patitiṭṭhati, attano sabhāveneva ṭhatvā bhāraṃ
@Footnote: 1 khu.apa. 32/35/282 koraṇḍapupphiyattherāpadāna  2-2 cha.Ma. "yathāpi bhaddo ājañño,
@  khalitvā patitiṭṭhatī"ti gāthaṃ abhāsi  3 Sī. thāmavīriYu....
Vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmaviriya-
sampattitāya 1- paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tatoeva
sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure
vāyāmajanitābhijātitāya 2- orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ
dhāretha upadhārethāti attho.
                  Ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 179-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4023              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4023              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=182              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5502              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]