ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    183. 6. Samiddhittheragāthāvaṇṇanā
      saddhāyāhaṃ pabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni
kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe
kulagehe nibbatti. Tassa jātakālato 3- paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi,
attabhāvo cassa abhirūpo dassanīyo guṇavā, iti vibhavasamiddhiyā ca guṇasamiddhiyā
ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdha-
saddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante
ekadivasaṃ evaṃ cintesi "lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte
cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā"ti. Tassevaṃ
cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa
@Footnote: 1 Sī. thāmavīriyasamappattiyā  2 Sī. ure vāsamajanīti tāyābhijātitāya  3 Sī. jātadivasato

--------------------------------------------------------------------------------------------- page182.

Avidūre mahantaṃ bheravasaddamakāsi, paṭhaviyā undriyanakālo viya ahosi. Thero bhagavato tamatthaṃ ārocesi. Bhagavā "māro tuyhaṃ vicakkhukammāya ceteti, gaccha bhikkhu tattha acintetvā viharāhī"ti āha. Thero tattha gantvā viharanto na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare obhāsentaṃ disā sabbā siddhatthaṃ narasārathiṃ. Dhanuṃ advejjhaṃ katvāna usuṃ sannayhahaṃ tadā 2- pupphaṃ savaṇṭaṃ chetvāna buddhassa abhiropayiṃ. Catunnavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ekapaññāsito kappe eko āsiṃ jutindharo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā tattheva viharantassa therassa khīṇāsavabhāvaṃ ajānanto purimanayeneva māro mahantaṃ bheravasaddaṃ akāsi. Taṃ sutvā thero abhīto acchambhī "tādisānaṃ mārānaṃ satampi sahassampi mayhaṃ lomampi na kampetī"ti aññaṃ byākaronto:- 3- "saddhāyāhaṃ pabbajito agārasmānagāriyaṃ sati paññā ca me vuḍḍhā cittañca susamāhitaṃ kāmaṃ karassu rūpāni neva maṃ byādhayissasī"ti gāthaṃ abhāsi 3-. @Footnote: 1 khu.apa. 32/30/281 salaḷamāliyattherāpadāna 2 Sī. sandhāyahaṃ tadā @3-3 cha.Ma. "saddhāyāhaṃ pabbajito"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page183.

[46] Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. 1- Pabbajitoti upagato. 2- Agārasmāti gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃ kiñci kasivāṇijjādikammaṃ `agārassa hitan'ti agāriyaṃ nāma, tadabhāvato "anagāriyā"ti vuccati. Sati paññā ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā vipassanākkhaṇato 3- paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā, na dāni vaḍḍhetabbā atthi, satipaññā vepullappattāti dasseti. Cittañca susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena 4- ca cittaṃ me suṭṭhu samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti. Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ na sakkhissasi, kuto cittaññathattaṃ. Tasmā tava kiriyā appaṭicchitapahenakaṃ viya na kiñci atthaṃ sādheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyi. Samiddhittheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 181-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4074&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4074&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5507              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]