ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    185. 8. Sañjayattheragāthāvaṇṇanā
      yato ahanti āyasmato sañjayattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto
vipassissa bhagavato kāle mahati pūge saṅkittivasena 1- vatthuṃ saṃgharitvā 2- ratanattayaṃ
uddissa puññaṃ karonto sayaṃ daliddo hutvā nesaṃ gaṇādīnaṃ 3- puññakiriyāya
byāvaṭo ahosi. Kālena kālaṃ bhagavantaṃ upasaṅkamitvā vanditvā pasannamānaso
bhikkhūnañca taṃ taṃ veyyāvaccaṃ akāsi. So tena puññakammena devaloke nibbatto
aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe
@Footnote: 1 Sī. mahatīsu parisāsu kittivasena   2 Sī. saṃharitvā   3 Sī. janasaṅgahaṇādivasena
Vibhavasampannassa brāhmaṇassa putto hutvā nibbatti sañjayo nāma nāmena, so
vayappatto brahmāyupokkharasātiādike abhiññāte brāhmaṇe sāsane abhippasanne
disvā sañjātappasādo satthāraṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So dhammaṃ
sutvā sotāpanno ahosi. Aparabhāge pabbaji. Pabbajanto ca khuraggeyeva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 1- :-
         "vipassissa bhagavato          mahāpūgagaṇo ahu
           veyyāvaccakaro āsiṃ       sabbakiccesu vāvaṭo.
           Deyyadhammo ca me natthi     sugatassa mahesino
           avandiṃ satthuno pāde       vippasannena cetasā.
           Ekanavutito kappe         veyyāvaccaṃ akāsahaṃ
           duggatiṃ nābhijānāmi         veyyāvaccassidaṃ phalaṃ.
           Ito ca aṭṭhame kappe      rājā āsiṃ sucintito
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā aññaṃ byākaronto:-
       2- "yato ahaṃ pabbajito         agārasmā anāgāriyaṃ
           nābhijānāmi saṅkappaṃ        anariyaṃ dosasaṃhitan"ti
gāthaṃ abhāsi. 2-
      [48] Tattha yato ahaṃ pabbajitoti yato pabhūti yato paṭṭhāya ahaṃ pabbajito.
Pabbajitakālato paṭṭhāya nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitanti rāgādidosasaṃhitaṃ,
tatoeva anariyaṃ nihīnaṃ, ariyehi vā anaraṇīyatāya anariyehi araṇīyatāya ca anariyaṃ
@Footnote: 1 khu.apa. 32/51/192 veyyāvaccakattherāpadāna  2-2 "yato ahaṃ pabbajito"ti gāthaṃ abhāsi
Pāpaṃ ārammaṇe abhūtaguṇādisaṅkappanato "saṅkappo"ti laddhanāmaṃ kāmavitakkādi-
micchāvitakkaṃ uppāditaṃ nābhijānāmīti, "khuraggeyeva mayā arahattaṃ pattan"ti aññaṃ
byākāsi.
                    Sañjayattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 185-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5262              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5514              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]