ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    187. 10. Vimalattheragāthāvaṇṇanā
      dharaṇī ca siñcati vāti āyasmato vimalattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle saṅkhadhamanakule nibbattitvā viññutaṃ patto
tasmiṃ sippe nipphattiṃ gato ekadivasaṃ vipassiṃ bhagavantaṃ passitvā pasannamānaso
saṅkhadhamanena pūjaṃ katvā tato paṭṭhāya kālena kālaṃ satthu upaṭṭhānaṃ akāsi.
So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā deva-
manussesu saṃsaranto kassapassa bhagavato kāle "anāgate me vimalo visuddho kāyo
hotū"ti bodhirukkhaṃ gandhodakehi nahāpesi, cetiyaṅgaṇabodhiyaṅgaṇesu āsanāni 1-
dhovāpesi, bhikkhūnampi kiliṭṭhe samaṇaparikkhāre dhovāpesi.
      So tato cavitvā devesu ca manussesu ca parivattento imasmiṃ buddhuppāde
rājagahe ibbhakule 2- nibbatti. Tassa mātukucchiyaṃ vasantassa nikkhamantassa ca kāyo
pittisemhādīhi asaṅkiliṭṭho padumapalāse udakabindu viya alaggo pacchimabhavikabodhi-
sattassa viya suvisuddho ahosi, tenassa vimalotveva nāmaṃ akaṃsu. So vayappatto
rājagahappavesane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā kosalaraṭṭhe pabbataguhāyaṃ viharati. Athekadivasaṃ cātuddhīpika 3- mahāmegho sakalaṃ
@Footnote: 1 Sī. āsanādīni     2 Sī. iddhe kule    3 Sī. cātuddīpaka...

--------------------------------------------------------------------------------------------- page190.

Cakkavāḷagabbhaṃ pattharitvā pāvassi. Vivaṭṭaṭṭhāyimhi buddhānaṃ cakkavattīnañca dharamānakāleeva kira evaṃ vassati. Ghammapariḷāhavūpasamato 1- utusappāyalābhena therassa cittaṃ samāhitaṃ ahosi ekaggaṃ. So samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "vipassino 3- bhagavato ahosiṃ saṅkhadhammako niccupaṭṭhānayuttomhi sugatassa mahesino. Upaṭṭhānaphalaṃ passa lokanāthassa tādino saṭṭhi tūriyasahassāni parivārenti maṃ sadā. Ekanavutito kappe upaṭṭhahiṃ mahāisiṃ duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. Catuvīse ito kappe mahānigghosanāmakā soḷasāsiṃsu rājāno cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā katakiccatāya tuṭṭhamānaso udāna udānento:- 4- "dharaṇī ca siñcati vāti māluto vijjutā carati nabhe upasammanti vitakkā cittaṃ susamāhitaṃ maman"ti gāthaṃ abhāsi. 4- [50] Tattha dharaṇīti paṭhavī, sā hi sakalaṃ dharādharaṃ dhāretīti "dharaṇī"ti vuccati. Siñcatīti samantato nabhaṃ pūretvā abhippavassato mahāmeghassa vuṭṭhidhārāhi siñcati. Vāti mālutoti udakaphusitasammissatāya sītalo vāto vāyati. Vijjutā carati @Footnote: 1 Sī. sabbapariḷāha... 2 khu.apa. 32/56/192 buddhupaṭṭhākattherāpadāna @3 cha.Ma. vipassissa 4-4 cha.Ma. "dharaṇī ca siñcati vāti, māluto"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page191.

Nabheti tattha tattha gajjatā gaḷagaḷāyatā mahāmeghato niccharantiyo sateratā ākāse ito cito ca vicaranti. Upasammanti 1- vitakkāti utusappāyasiddhena samathavipassanādhigamena pubbabhāge tadaṅgādivasena vūpasantā hutvā kāmavitakkādayo sabbepi nava mahāvitakkā ariyamaggādhigamena upasamanti, anavasesato samucchijjantīti. Vattamānasamīpatāya ariyamaggakkhaṇaṃ vattamānaṃ katvā vadati. Atītatthe vā etaṃ paccuppannavacanaṃ. Cittaṃ susamāhitaṃ mamanti 2- tatoeva lokuttarasamādhinā mama cittaṃ suṭṭhu samāhitaṃ, na dāni tassa samādhāne kiñci kātabbaṃ atthīti thero aññaṃ byākāsi. Vimalattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya pañcamavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. upasamanti 2 cha.Ma. mamāti


             The Pali Atthakatha in Roman Book 32 page 189-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4245&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4245&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5271              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5520              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5520              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]