ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page192.

6. Chaṭṭhavagga 188. 1. Godhikādicatuttheragāthāvaṇṇanā vassati devotiādikā catasso godhiko, subāhu, valliyo, uttiyoti imesaṃ catunnaṃ therānaṃ gāthā. 1- Kā uppatti? imepi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantā ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā aññamaññaṃ sahāyā hutvā vicariṃsu. Tesu eko siddhatthaṃ bhagavantaṃ piṇḍāya carantaṃ disvā kaṭacchubhikkhaṃ adāsi. Dutiyo pasannacitto hutvā pañcapatiṭṭhitena vanditvā añjaliṃ paggaṇhi. Tatiyo pasannacitto ekena pupphahatthena bhagavantaṃ pūjesi. Catuttho sumanapupphehi pūjamakāsi. Evaṃ te satthari cittaṃ pasādetvā pasutena tena puññakammena devaloke nibbattitvā puna aparāparaṃ puññāni katvā devamanussesu saṃsarantā kassapassa bhagavato kāle kulagehe nibbattitvā sahāyakā hutvā sāsane pabbajitvā samaṇadhammaṃ katvā amhākaṃ bhagavato kāle pāvāyaṃ catunnaṃ mallarājānaṃ puttā hutvā nibbattiṃsu. Tesaṃ godhiko, subāhu, villiyo, uttiyoti nāmāni akaṃsu. Aññamaññaṃ piyasahāyā 2- ahesuṃ. Te kenacideva karaṇīyena kapilavatthuṃ agamaṃsu. Tasmiṃ ca samaye satthā kapilavatthuṃ gantvā nigrodhārāme vasanto yamakapāṭihāriyaṃ dassetvā suddhodanappamukhe sakyarājāno damesi. Tadā tepi cattāro mallarājaputtā pāṭihāriyaṃ disvā laddhappasādā pabbajitvā vipassanākammaṃ karontā na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tena vuttaṃ apadāne 3- :- @Footnote: 1 Sī. gāthāyo 2 Ma. sucisahāyakā 3 khu.apa. 32/1-23/194 bhikkhadāyivagga

--------------------------------------------------------------------------------------------- page193.

"suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ 1- pavarā abhinikkhantaṃ vanā nibbanamāgataṃ. 1- Kaṭacchubhikkhaṃ pādāsiṃ siddhatthassa mahesino paññāya upasantassa mahāvīrassa tādino. Padenānupadāyantaṃ nibbāpente mahājanaṃ uḷārā vitti me jātā buddhe ādiccabandhune. Catunnavutito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi bhikkhādānassidaṃ phalaṃ. Sattāsītimhito kappe mahāreṇusanāmakā sattaratanasampannā sattete cakkavattino. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Godhiko thero. "suvaṇṇavaṇṇaṃ sambuddhaṃ nisabhājāniyaṃ yathā tidhāpabhinnaṃ mātaṅgaṃ kuñjaraṃva mahesinaṃ. Obhāsentaṃ disā sabbā uḷurājaṃva pūritaṃ rathiyaṃ paṭipajjantaṃ lokajeṭṭhaṃ apassahaṃ. Ñāṇe cittaṃ pasādetvā paggahetvāna añjaliṃ pasannacitto sumano siddhatthamabhivādayiṃ. Catunnavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ. Tesattatimhito kappe soḷasāsuṃ naruttamā @Footnote: 1-1 pāli. pavanā abhinikkhantaṃ, vānā nibbānamāgataṃ

--------------------------------------------------------------------------------------------- page194.

Sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Subāhutthero. "tivarāyaṃ nivāsīhaṃ ahosiṃ māliko tadā addasaṃ virajaṃ buddhaṃ siddhatthaṃ lokapūjitaṃ. Pasannacitto sumano pupphahatthamadāsahaṃ yattha yatthupapajjāmi tassa kammassa vāhasā. Anubhomi phalaṃ iṭṭhaṃ pubbe sukatamattano parikkhitto sumallehi pupphadānassidaṃ phalaṃ. Catunnavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. Catunnavutupādāya ṭhapetvā vattamānakaṃ pañcarājasatā tattha najjasamasanāmakā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Valliyo thero. "siddhatthassa bhagavato jātipupphamadāsahaṃ pādesu satta pupphāni hāsenokiritāni me. Tena kammenahaṃ ajja abhibhomi narāmare dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Catunnavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page195.

Samantagandhanāmāsuṃ terasa cakkavattino ito pañcamake kappe cāturantā janādhipā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Uttiyo thero. Arahattaṃ pana patvā ime cattāropi therā loke pākaṭā paññātā rājarājamahāmattehi 1- sakkatā garukatā hutvā araññe saheva viharanti. Athekadā rājā bimbisāro te cattāro there rājagahaṃ upagate upasaṅkamitvā vanditvā temāsaṃ vassāvāsatthāya nimantetvā tesaṃ pāṭiyekkaṃ kuṭikāyo kāretvā sati- sammosena na chādesi. Therā acchannāsu kuṭikāsu viharanti. Vassakāle devo na vassati. Rājā "kiṃ nu kho kāraṇaṃ devo na vassatī"ti cintento taṃ kāraṇaṃ ñatvā tā kuṭikāyo chādāpetvā mattikākammaṃ cittakammañca kārāpetvā kuṭikāmahaṃ karonto mahato bhikkhusaṃghassa dānaṃ adāsi. Therā rañño anukampāya kuṭikāyo pavisitvā mettāsamāpattiyo samāpajjiṃsu. Athuttarapācīnadisato mahāmegho uṭṭhahitvā therānaṃ samāpattito vuṭṭhānakkhaṇeyeva vassituṃ ārabhi. Tesu godhikatthero samāpattito vuṭṭhāya saha meghagajjitena:- [51] "vassati devo yathā sugītaṃ channā me kuṭikā sukhā nivātā cittaṃ susamāhitañca mayhaṃ atha ce patthayasi pavassa devā"ti imaṃ gāthaṃ abhāsi. @Footnote: 1 Sī....mahāmaccehi

--------------------------------------------------------------------------------------------- page196.

Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā siniddhamadhuragambhīranigghoso 1- vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha "../../bdpicture/channā me kuṭikā sukhā nivātā"ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāyautusukhassa ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā. Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ paggharavuṭṭhidhāraṃ paveccha. Devāti meghaṃ ālapati. Godhikattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 192-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4297&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4297&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5284              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5531              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]