ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   193. 6. Kuṭivihārittheragāthāvaṇṇanā
      ko kuṭikāyanti āyasmato kuṭivihārittherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato ākāsena gacchantassa "udakadānaṃ dassāmī"ti
sītalaṃ udakaṃ gahetvā pītisomanassajāto uddhammukho hutvā ukkhipi. Satthā tassa
ajjhāsayaṃ ñatvā pasādasaṃvaḍḍhanatthaṃ ākāse ṭhitova sampaṭicchi. So tena anappakaṃ
pītisomanassaṃ paṭisaṃvedesi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ
pana viseso:- ayaṃ kira vuttanayena pabbajitvā katapubbakicco vipassanaṃ anuyuñjanto
sāyaṃ khettasamīpena gacchanto deve phusāyante khettapālakassa puññaṃ tiṇakuṭiṃ disvā
pavisitvā tattha tiṇasanthārake nisīdi. Nisinnamattova utusappāyaṃ labhitvā vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         gacchantaṃ anilañjase
           ghaṭāsanaṃva 2- jalitaṃ         ādittaṃva hutāsanaṃ.
           Pāṇinā udakaṃ gayha         ākāse ukkhipiṃ ahaṃ
           sampaṭicchi mahāvīro         buddho kāruṇiko isi.
           Antalikkhe ṭhito satthā      padumuttaranāmako
@Footnote: 1 khu.apa. 32/29/197 udakapūjakattherāpadāna     2 Sī. yathāsīnaṃva
           Mama saṅkappamaññāya         imā gāthā 1- abhāsatha.
           Iminā dakadānena 2-       pītiuppādanena ca
           kappasatasahassampi           duggatiṃ nupapajjati.
           Tena kammena dipadinda       lokajeṭṭha narāsabha
           pattomhi acalaṃ ṭhānaṃ        hitvā jayaparājayaṃ.
           Sahassarājanāmena          tayo te cakkavattino
           pañcasaṭṭhikappasate          cāturantā janādhipā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā there tattha nisinne khettapālako āgantvā "ko
kuṭikāyan"ti āha. Taṃ sutvā thero "bhikkhu kuṭikāyan"tiādimāha. Tayidaṃ
khettapālassa therassa  ca vacanaṃ ekajjhaṃ katvā:-
          [56] "ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ
                vītarāgo susamāhitacitto
                evaṃ jānāhi āvuso
                amoghā te kuṭikā katā"ti
tathārūpena saṅgītiṃ āropitaṃ.
      Tattha ko kuṭikāyanti "imissaṃ kuṭikāyaṃ ko nisinno"ti khettapālassa
pucchāvacanaṃ. Tassa bhikkhu kuṭikāyanti therassa paṭivacanadānaṃ. Atha naṃ attano
anuttaradakkhiṇeyyabhāvato 3- taṃ kuṭiparibhogaṃ anumodāpetvā uḷāraṃ tameva puññaṃ 4-
patiṭṭhāpetuṃ "vītarāgo"tiādi vuttaṃ. Tassattho:- eko bhinnakileso bhikkhu te
kuṭikāyaṃ nisinno, tatoeva so aggamaggena sabbaso samucchinnarāgatāya vītarāgo
@Footnote: 1 Sī. imaṃ gāthaṃ   2 Sī. iminodakadānena   3 Sī. anuttaradakkhiṇeyyabhāvabhūtaṃ
@4 Sī. uḷāratame puññe
Anuttarasamādhinā nibbānaṃ ārammaṇaṃ katvā suṭṭhu samāhitacittatāya susamāhitacitto,
imañca atthaṃ āvuso khettapāla yathāhaṃ vadāmi, evaṃ jānāhi saddaha
adhimuccassu. 1- Amoghā te kuṭikā katā tayā 2- katā kuṭikā amoghā avañjhā
saphalā saudriyā, yasmā arahatā khīṇāsavena paribhuttā. Sace tvaṃ anumodasi,
taṃ te bhavissati dīgharattaṃ hitāya sukhāyāti.
      Taṃ sutvā khettapālo "lābhā vata me, suladdhaṃ vata me, yassa me kuṭikāyaṃ
ediso ayyo pavisitvā nisīdatī"ti pasannacitto anumodanto aṭṭhāsi. Imaṃ pana
tesaṃ kathāsallāpaṃ bhagavā dibbāya sotadhātuyā sutvā anumodanañcassa ñatvā
tambhāviniṃ sampattiṃ vibhāvento khettapālaṃ imāhi gāthāhi ajjhabhāsi:-
          "vihāsi kuṭiyaṃ bhikkhu          santacitto anāsavo
           tena kammavipākena         devindo tvaṃ bhavissasi.
           Chattiṃsakkhattuṃ 3- devindo    devarajjaṃ karissasi
           catuttiṃsakkhattuṃ 4- cakkavattī   rājā raṭṭhe bhavissasi.
           Ratanakuṭi nāma paccekabuddho   vītarāgo bhavissasī"ti.
      Kuṭikāyaṃ laddhavisesattā pana therassa tato pabhūti kuṭivihārītveva samaññā
udapādi. Ayameva ca therassa aññābyākaraṇagāthāpi ahosīti.
                   Kuṭivihārittheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. adhimuñcassu   2 Sī. ayaṃ tayā   3 Sī. chattiṃsakkhattuṃ   4 Sī. ratanakuṭiko



             The Pali Atthakatha in Roman Book 32 page 200-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4472              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4472              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5549              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]