ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 194. 7. Dutiyakuṭivihārittheragāthāvaṇṇanā
      ayamāhu purāṇiyāti āyasmato kuṭivihārittherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato pasannamānaso pariḷāhakāle naḷavilīvehi viracitaṃ
vījaniṃ adāsi. Taṃ satthā anumodanagāthāya sampahaṃsesi. Sesaṃ yadettha vattabbaṃ,
taṃ añjanavaniyattheravatthumhi vuttasadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena
pabbajitvā aññatarāya purāṇakuṭikāya viharanto samaṇadhammaṃ acintetvā "ayaṃ
kuṭikā jiṇṇā, aññaṃ kuṭikaṃ kātuṃ vaṭṭatī"ti navakammavasena cittaṃ uppādesi.
Tassa atthakāmā devatā saṃvegajananatthaṃ imaṃ uttānobhāsaṃ gambhīratthaṃ:-
       1- "ayamāhu purāṇiyā kuṭi       aññaṃ patthayase navaṃ kuṭiṃ
           āsaṃ kuṭiyā virājaya        dukkhā bhikkhu puna navā kuṭī"ti
gāthamāha. 1-
      [57] Tattha ayanti āsannapaccakkhavacanaṃ. 2- Āhūti ahosīti attho. Gāthāsukhatthaṃ
hi dīghaṃ katvā vuttaṃ. Purāṇiyāti purātanī addhagatā 3-. Aññaṃ patthayase navaṃ
kuṭinti imissā kuṭiyā purāṇabhāvena jiṇṇatāya ito aññaṃ idāni nibbattanīyatāya
navaṃ kuṭiṃ patthayase patthesi āsīsasi. 4- Sabbena sabbaṃ pana āsaṃ kuṭiyā virājaya
purāṇiyaṃ viya navāyampi kuṭiyaṃ āsaṃ taṇhaṃ apekkhaṃ virājehi, sabbaso tattha
virattacitto hohi. Kasmā? yasmā dukkhā bhikkhu puna navā nāma kuṭi bhikkhu
puna idāni nibbattiyamānā dukkhāvahattā dukkhā, tasmā aññaṃ navaṃ dukkhaṃ
anuppādento yathānibbattāyaṃ purāṇiyaṃyeva kuṭiyaṃ ṭhatvā attanā kattabbaṃ karohīti.
Ayaṃ hettha adhippāyo:- tvaṃ bhikkhu "ayaṃ purāṇī 5- tiṇakuṭikā jiṇṇā"ti aññaṃ
@Footnote: 1-1 cha.Ma. "ayamāhū"ti gāthamāha    2 Sī. āsanne paccakkhavacanaṃ   3 Sī. addhaṃ gatā
@4 Sī. patthayasi āsaṃsasi             5 Ma. purāṇiyā
Navaṃ tiṇakuṭikaṃ kātuṃ icchasi, na samaṇadhammaṃ, evaṃ icchanto pana bhāvanāya
ananuyuñjanena punabbhavābhinibbattiyā anativattanato āyatiṃ attabhāvakuṭimpi
patthento kātuṃ icchantoyeva nāma hoti. Sā pana navā tiṇakuṭi viya karaṇadukkhena
tato bhiyyopi jarāmaraṇasokaparidevādidukkhasaṃsaṭṭhatāya dukkhā, tasmā tiṇakuṭiyaṃ viya
attabhāvakuṭiyaṃ āsaṃ apekkhaṃ virājaya sabbaso tattha virattacitto hohi, evaṃ te
vaṭṭadukkhaṃ na bhavissatīti. Devatāya ca vacanaṃ sutvā thero saṃvegajāto vipassanaṃ
paṭṭhapetvā ghaṭento vāyamanto na cirasseva arahatte patiṭṭhāsi. Tena vuttaṃ
apadāne 1- :-
          "padumuttarabuddhassa           lokajeṭṭhassa tādino
           tiṇatthare nisinnassa         upasantassa tādino.
           Naḷamālaṃ gahetvāna         bandhitvā vījaniṃ ahaṃ
           buddhassa upanāmesiṃ         dipadindassa tādino.
           Paṭiggahetvā sabbaññū       vījaniṃ lokanāyako
           mama saṅkappamaññāya         imaṃ gāthaṃ abhāsatha.
           Yathā me kāyo nibbāti     pariḷāho na vijjati
           tatheva tividhaggīhi           cittaṃ tava vimuccatu.
           Sabbe devā samāgacchuṃ      ye keci vananissitā
           sossāma buddhavacanaṃ         hāsayantaṃ ca dāyakaṃ.
           Nisinno bhagavā tattha        devasaṅghapurakkhato
           dāyakaṃ sampahaṃsento        imā gāthā abhāsatha.
           Iminā vījanidānena         cittassa paṇidhīhi ca
           subbato nāma nāmena       cakkavattī bhavissati.
@Footnote: 1 khu.apa. 32/36/198 naḷamāliyattherāpadāna
           Tena kammāvasesena        sukkamūlena codito
           māluto nāma nāmena       cakkavattī bhavissati.
           Iminā vījanidānena         sammānavipulena ca
           kappasatasahassampi           duggatiṃ nupapajjati.
           Tiṃsakappasahassamhi           subbatā aṭṭhatiṃsa te
           ekūnatiṃsasahasse           aṭṭha mālutanāmakā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahatte pana patiṭṭhito "ayaṃ me arahattappattiyā aṅkusabhūtā"ti tameva
gāthaṃ paccudāhāsi. Sāyeva ca therassa aññābyākaraṇagāthā ahosi. Kuṭiovādena
laddhavisesattā cassa kuṭivihārītveva samaññā ahosīti.
                  Dutiyakuṭivihārittheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 203-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4530              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4530              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5308              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5552              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]