ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  195. 8. Ramaṇīyakuṭikattheragāthāvaṇṇanā
      ramaṇīyā me kuṭikāti āyasmato ramaṇīyakuṭikattherassa gāthā. Kā uppatti?
      sopi kira padumuttarassa bhagavato kāle kusalabījaropanaṃ katvā devamanussesu
saṃsaranto ito paṭṭhāya 1- aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto buddhārahaṃ āsanaṃ bhagavato adāsi. Pupphehi ca bhagavantaṃ
pūjitvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. Sesaṃ añjanavaniyat-
therassa vatthumhi vuttasadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena pabbajitvā
katapubbakicco vajjiraṭṭhe aññatarasmiṃ gāmakāvāse kuṭikāyaṃ viharati, sā hoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Kuṭikā abhirūpā dassanīyā pāsādikā suparikammakatabhittibhūmikā
ārāmapokkharaṇīrāmaṇeyyādisampannā muttājālasadisavālikākiṇṇabhūmibhāgā
therassa ca vattasampannatāya susammaṭṭhaṅgaṇatādinā bhiyyoso mattāya ramaṇīyatarā
hutvā tiṭṭhati. So tattha viharanto vipassanaṃ paṭṭhapetvā na cirasseva arahatte
patiṭṭhāsi. Tena vuttaṃ apadāne 1- :-
          "kānanaṃ vanamoggayha         appasaddaṃ nirākulaṃ
           sīhāsanaṃ mayā dinnaṃ         atthadassissa tādino.
           Mālāhatthaṃ gahetvāna       katvā ca naṃ padakkhiṇaṃ
           satthāraṃ payirupāsitvā       pakkāmiṃ uttarāmukho.
           Tena kammena dipadinda       lokajeṭṭha narāsabha
           sannibbāpemi attānaṃ       bhavā sabbe samūhatā.
           Aṭṭhārase kappasate        yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         sīhāsanassidaṃ phalaṃ.
           Ito sattakappasate         sannibbāpakakhattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā there tattha viharante kuṭikāya ramaṇīyabhāvato
vihārapekkhakā manussā tato tato āgantvā kuṭiṃ passanti. Athekadivasaṃ katipayā
dhuttajātiyā 2- itthiyo tattha gatā kuṭikāya ramaṇīyabhāvaṃ disvā "ettha vasanto
ayaṃ samaṇo siyā amhehi ākaḍḍhanīyahadayo"ti adhippāyena "ramaṇīyaṃ vo bhante
vasanaṭṭhānaṃ, mayampi ramaṇīyarūpā paṭhamayobbane ṭhitā"ti vatvā itthikuttādīni dassetuṃ
ārabhiṃsu. Thero attano vītarāgabhāvaṃ pakāsento:-
@Footnote: 1 khu.apa. 32/47/199 āsanupaṭṭhāyakattherāpadāna   2 cha.Ma. dhuttajātikā
       1- "ramaṇīyā me kuṭikā        saddhādeyyā manoramā
           na me attho kumārīhi      yesaṃ attho tahiṃ gacchatha nāriyo"ti
gāthaṃ abhāsi 1-.
      [58] Tattha ramaṇīyā me kuṭikāti "ramaṇīyā vo 2- bhante kuṭikā"ti yaṃ
tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca
kho saddhādeyyā "evarūpāyaṃ 3- manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ
hotī"ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā,
na dhanena 4- nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ
paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattāeva hi manoramā, saddhādīhi
deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā
dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena
payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi
vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi
mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho
kumārīhīti. Kumāriggahaṇaṃ cettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ
paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ
kiriyā sobheyyāti dassento āha "yesaṃ attho tahiṃ gacchatha nāriyo"ti. Tattha
yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti
ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha
pana 5- "na me attho kumārīhī"ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ
byākatanti daṭṭhabbaṃ.
                   Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "ramaṇīyā me kuṭikā, saddhādeyyā manoramā"ti gāthaṃ abhāsi  2 cha.Ma. te
@3 cha.Ma. evarūpāya  4 Sī.,Ma. saddhādeyyena dhanena  5 Sī. evaṃ pana, cha.Ma. ettha ca



             The Pali Atthakatha in Roman Book 32 page 205-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4587              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4587              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5555              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]