ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page208.

196. 9. Kosalavihārittheragāthāvaṇṇanā saddhāyāhaṃ pabbajitoti āyasmato kosalavihārittherassa gāthā. Kā uppatti? ayampi kira padumuttarassa bhagavato kāle kusalabījaṃ ropetvā taṃ taṃ puññaṃ akāsi. Sesaṃ añjanavaniyattheravatthusadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena pabbajitvā katapubbakicco kosalaraṭṭhe aññatarasmiṃ gāme ekaṃ upāsakakulaṃ nissāya araññe viharati, taṃ so upāsako rukkhamūle vasantaṃ disvā kuṭikaṃ kāretvā adāsi. Thero kuṭikāyaṃ viharanto āvāsasappāyena samādhānaṃ labhitvā vipassanaṃ ussukkāpetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "himavantassāvidūre vasāmi paṇṇasanthare ghāsesu gedhamāpanno seyyasīlo cahaṃ tadā. Khaṇantālukalambāni 2- biḷālitakkalāni ca lokaṃ bhallātakaṃ billaṃ āhatvā 3- paṭiyāditaṃ. Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya āgacchi mama santikaṃ. Upāgataṃ mahānāgaṃ devadevaṃ narāsabhaṃ biḷāliṃ paggahetvāna pattamhi okiriṃ ahaṃ. Paribhuñji mahāvīro tosayanto mamaṃ tadā paribhuñjitvāna sabbaññū imaṃ gāthaṃ abhāsatha. Sakaṃ cittaṃ pasādetvā biḷāliṃ me tadā tuvaṃ kappānaṃ satasahassaṃ duggatiṃ nupapajjasi. Carimaṃ vattate mayhaṃ 4- bhavā sabbe samūhatā @Footnote: 1 khu.apa. 32/53/200 biḷālidāyakattherāpadāna 2 Sī. vanamālukalambāni, @ Ma. khaṇantālukaḷappāni 3 Ma. āhantvā 4 Sī. tava me āsi

--------------------------------------------------------------------------------------------- page209.

Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Catupaññāsito kappe sumekhaliyasavhayo 1- sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhappaṭisaṃvedanena uppannapītivegena udānento:- 2- "saddhāyāhaṃ pabbajito araññe me kuṭikā katā appamatto ca ātāpī sampajāno patissato"ti gāthaṃ abhāsi. 2- [59] Tattha saddhāyāti bhagavato vesāliṃ upagamane ānubhāvaṃ disvā "ekantaniyyānikaṃ idaṃ sāsanaṃ, tasmā addhā imāya paṭipattiyā jarāmaraṇato muccissāmī"ti uppannasaddhāvasena pabbajito pabbajjaṃ upagato. Araññe me kuṭikā katāti tassā pabbajjāya anurūpavasena araññe vasato me kuṭikā katā, pabbajjānurūpaṃ āraññako hutvā vūpakaṭṭho viharāmīti dasseti. Tenāha "appamatto ca ātāpī, sampajāno patissato"ti. Araññavāsaladdhena 3- kāyavivekena jāgariyaṃ anuyuñjanto tattha satiyā avippavāsena appamatto, āraddhaviriyatāya ātāpī, pubbabhāgiyasatisampajaññapāripūriyā vipassanaṃ vaḍḍhetvā arahattādhigamena paññā- sativepullappattiyā 4- accantameva sampajāno patissato viharāmīti attho. Appamattabhāvādikittane cassa idameva aññābyākaraṇaṃ ahosi, kosalaraṭṭhe ciranivāsibhāvena pana kosalavihārīti samaññā jātāti. Kosalavihārittheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. sumelayasavhayo 2-2 cha.Ma. "saddhāyāhaṃ pabbajito"ti gāthaṃ abhāsi @3 Sī. araññavāsena laddhena 4 Sī. arahattādhigamanapaññāya sativepullappattiyā


             The Pali Atthakatha in Roman Book 32 page 208-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4643&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4643&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5558              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]