ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                199. 2. Vajjiputtatakattheragāthāvaṇṇanā 1-
      ekakā mayaṃ araññeti āyasmato vajjiputtakattherassa gāthā. Kā uppatti?
      ayaṃ hi 2- purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesarehi
pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
amaccakule nibbatti, vajjiputtakotissa nāmaṃ ahosi. So bhagavato vesāligamane
buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā
vesāliyā avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena ca samayena vesāliyaṃ
ussavo ahosi. Tattha tattha naccagītavāditaṃ pavattati, mahājano haṭṭhatuṭṭho
ussavasampattiṃ paccanubhoti, taṃ sutvā so bhikkhu ayoniso ummujjanto vivekaṃ
viñchamāno 3- kammaṭṭhānaṃ vissajjetvā attano anabhiratiṃ pakāsento:-
               "ekakā mayaṃ araññe viharāma
                apaviddhaṃva vanasmiṃ dārukaṃ
                etādisikāya rattiyā
                ko su nāma amhehi pāpiyo"ti
gāthamāha.
      Taṃ sutvā vanasaṇḍe adhivatthā devatā taṃ bhikkhuṃ anukampamānā "yadipi
tvaṃ bhikkhu araññavāsehi pīḷento 4- vadasi, vivekakāmā pana viddasuno taṃ bahu
maññantiyevā"ti imamatthaṃ desentī:-
@Footnote: 1 cha.Ma.,i. vajjiputta... evamuparipi   2 cha.Ma. ayampi   3 cha.Ma. vajjamāno,
@  Sī. riccamāno                  4 cha.Ma. araññavāsaṃ hīḷento
               "ekako tvaṃ araññe 1- viharasi
                apaviddhaṃva vanasmiṃ dārukaṃ
                tassa te bahukā pihayanti
                nerayikā viya saggagāminan"ti
gāthaṃ vatvā "kathaṃ hi nāma tvaṃ bhikkhu niyyānike sammāsambuddhassa sāsane
pabbajitvā aniyyānikaṃ vitakkaṃ vitakkessasī"ti santajjentī saṃvejesi. Evaṃ so
bhikkhu tāya devatāya saṃvejito kasābhihato viya bhaddo 2- assājānīyo vipassanāvīthiṃ
otāretvā 3- na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 4- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         sataraṃsiṃva bhāṇumaṃ
           obhāsentaṃ disā sabbā     uḷurājaṃva pūritaṃ.
           Purakkhataṃ sāvakehi          sāgareheva medaniṃ
           nāgaṃ paggayha reṇūhi        vipassissābhiropayiṃ.
           Ekanavute ito 5- kappe   yaṃ reṇuṃ abhipūjayiṃ 6-
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ 7- phalaṃ.
           Paṇṇatālīsito kappe        reṇu nāmāsi khattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "ayaṃ me  arahattappattiyā aṅkuso jāto"ti attano
devatāya ca vuttanayaṃ saṅkaḍḍhitvā 8- :-
@Footnote: 1 ka. araññasmiṃ  2 cha.Ma. bhadro  3 cha.Ma. otaritvā  4 khu.apa. 32/62/201
@  reṇupūjakattherāpadāna  5 cha.Ma. ekanavutito  6 cha.Ma. yaṃ reṇumabhiropayiṃ
@7 Sī. pupphapūjāyidaṃ  8 Sī. saritvā
          [62] "ekakā mayaṃ araññe viharāma
                apaviddhaṃva vanasmiṃ dārukaṃ
                tassa me bahukā pihayanti
                nerayikā viya saggagāminan"ti
gāthaṃ abhāsi.
      Tassattho:- anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā
ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me
bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti "aho vatassa
mayampi vajjiputtakatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā"ti. Yathā
kiṃ? nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye
nibbattasattā saggagāminaṃ saggūpagāminaṃ pihayanti "aho vata mayampi nirayadukkhaṃ
pahāya saggasukhaṃ paccanubhaveyyāmā"ti evaṃ sampadamidanti 1- attho. Ettha ca attani
garubahuvacanappayogassa icchitabbattā "ekakā mayaṃ viharāmā"ti puna tassa atthassa
ekattaṃ sandhāya "tassa me"ti ekavacanappayogo kato. "tassa me", "saggagāminan"ti
ca ubhayampi `pihayantī'ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo.
Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma 2- hontīti
katvā vuttaṃ. 3- Tassa meti vā tassa mama santike guṇeti adhippāyo.
                   Vijjiputtakattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. evaṃ pihayantīti   2 Sī.,Ma. abhipatthentānaṃ abhipatthentā nāma
@3 Sī. vuttamevāti



             The Pali Atthakatha in Roman Book 32 page 220-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4912              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4912              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5575              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]